SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उप चिं भा. ४ १०५२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 म्मिय - सज्जा वीस मेखणं ॥ ३० ॥ व्याख्या - ततो जक्तग्रहणानंतरं वसतो प्रविष्ट “इरिति पथिक प्रतिक्रामति कथं प्रविष्ट इत्याह-' निसीहियाएत्ति बाह्यव्यापार नि. पेधेन निर्वृत्ता नैधिकी. तथा इयं च शेषसामाचारी सूचयति सा चेयं-गोचरमागतः साधुः प्रथमं वसतेरद्वारे मध्यदेशे मूलद्वारे च त्रिषु स्थानेषु नैषेधिकीं विधत्ते ततः सागारिकाजावे पादौ प्रमार्ष्टि, गुरुदर्शने च नमो खमासमणाय मित्युक्त्वा इषन्नमन्नंजलिबंधं रवयति. उपर्यधश्च जुवं प्रमृज्य दंरुकं स्थाने मुंचति, कल्पादिकं चोपधेरुपरि मुंचति पटलकानि च पात्रको परि स्थापयति, सति संजवे कायिकयादिव्युत्सर्गे विधाय गुरोः पुर ईयां प्रतिक्रामति, कायोत्सर्गे तु निर्गमप्रवेशं गोचरातिचारान् चिंतयति. " काउस्सग्गंमि वि चिंतन स मुदाणियारे" इत्योघनियुक्तिवचनात् तथा च चूर्णिः - 4: 'सोय अइयारो साहुषो गमणे पमुच्च होता जत्तपाणा वा विष्पमाणे जो अश्यारो तं चिंतेऊ उस्सारे." ततश्चतुर्विंशतिस्तवं जपित्वा व खिचाउतं । उवसंतमुवडियं चनाउ ॥ अन्नवितु मेहावी । आलोजा सुसंघए ॥ १ ॥ इति वचनाज्या केपादिरहितं For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy