SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०५३ उपच-|| गुरुं विज्ञाय उपयुक्ते गुरौ संदिसत्तालोचयामीत्यनुज्ञाप्य तत्पुरोऽनृत्यन्नंगान्यमोटयन्नन्यदजल्पं. तामा. स्तचित्तो मूकं नातिगाढस्वरं संयतनाषया श्राझेन श्राविकया वा व्यापारं कुर्वत्या येन जा. जनेन- हस्तेन वा यद्यथादत्तं तत्तथालोचयति. यदि पुनर्दिवसः स्वल्पः, स्वयं चासौ श्रांतः, गुरुर्वा कुलादिकार्येण व्यापृतः, ग्लानस्य वा वेलातिक्रमः स्यात् तदा “पुरकम्मपटकम्मे अ. प्प असुझे उहमालोए" इति वचनात् पुरःकर्म पश्चात्कर्म अल्पं न किंचिदस्तीत्यर्थः. अशुकं वाऽधाकर्मादि अल्पं नास्तीत्योघत एवालोचयति. ततो मुखपोतिकया शिरः सपटलं च पतद्ग्रहं प्रमाय॑ मार्जाराद्यापातशंकया ऊर्ध्वमधस्तिर्यदृशं ददानो हस्तधृतपतग्रहोऽर्धावनतकायो जक्तपानं च गुरोर्दर्शयति. यच्च न सम्यगालोचितं तदतिचारशुष्ट्यर्थ "पमिक मामि गोयरचरियाए निकायरियाए" इत्यादि दमकमुक्त्वा कायोत्सगं करोति. तत्र च "अहो जिणेहिं सावजा" इति गाथां चिंतयति, नमस्कारं गाथाघ्यं चेत्यन्ये. ततः पारयित्वा चतुर्विंशतिस्तवं नणित्वा यदि पूर्वं न प्रस्थापितस्तदा स्वाध्यायं प्रस्थापयति. ततः कणं जघन्यतो गाथात्रयमात्रं स्वाध्यायं करोति, उत्कृष्टतो महाप्राणध्यानवलाच्चतुर्दशापि पूर्वाः || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy