________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं.|| एयंतर्मुहुर्तेन परावर्तयति. एवं च धातुकोनादयो दोषाः परित्यक्ता भवंति. एतदेवाह-"वि. ता भा.४ हिणालोश्यनिम्मियसज्जा वीसमेश खणं" इत्युक्तार्थ. ॥ ३० ॥ ततः
॥ मूलम् ॥-कयाजराइकजो। संवरणं पारिलं नहिं पएहिं । मुंजे अपरिसामी । आलोए पंचगयदोसं ॥ ३० ॥ व्याख्या-कृतानि, आतुरलानाः, आदिशब्दाहालवृद्धादयस्तेषामोषधपथ्यपारिष्टापनिकादीनि कार्याणि येन स कृतातुरादिकार्यः, यदार्ष--जे गिलाणं पमियर से मं पमियरइ, जे मं पमियर से गिलाणं पमियरइत्ति. ततः संवरणं प्रत्याख्यानं पुरिमार्धादिकं पारयित्वा षन्निः पदैराहारकारणैः, तानि चामूनि-हेदनोपशमार्थ १, वैयावृत्त्यार्थ २, इर्याशुष्ट्यर्थं ३, सप्तदशधा संयमपालनार्थ ४, प्राणधारणार्थ ५, स्वाध्यायादि. धर्मचिंतार्थ वा लुंक्ते. ६. न निष्कारणं जुत्ते इत्यर्थः. यदाह-उण्हमापयरे गणे। कारणं मि य आगए ॥ आहारिज मेहावी । संजएसु समाहिए ॥ १॥ वेयण वेयावच्चे । इरियठाए | य संजमहाए ॥ तह पाणवत्तियाए । उठं पुण धम्मचिंताए ॥२॥ कथं नुंक्ते इत्याह-अ. | परिशाटिः कवलान्मुखाच्च परिशा टिमकुर्वन् , क्व नुक्ते ? आलोके सूक्ष्मजीवरदार्थ सप्रकाश- ।
For Private and Personal Use Only