________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ताभा.४
१०५८
उपचिं-|| स्थाने, न पुनर्ग्रहस्थादीनामालोके, जुगुप्सादिनिबंधनत्वात्. उक्तं च-उकायदयावंतोवि ।
संज: दुल्लहं कुण वोहिं ॥ आहारे नीहारे । दुगंछिए पिंगहणे य ॥१॥"पंचगयदो. सत्ति” क्रियाविशेषणं, पंचसंख्यागता अनावं प्राप्ता दोषा ग्रासेषणासत्का. यत्र भोजने तत्पंचगतदोषं यथा नवत्येव, ते चामी-वसते हिर्मध्ये वानुरूपाणि खंगमंगकादीनि . व्याणि संयोजयतः संयोजनादोषः १. आहारस्य प्रमाणं हात्रिंशत्कवलादिरूपं, यावता य. स्योदरं षनागोनं पूर्यते, तावडा तदतिरिक्तं लुंजानस्य प्रमाणदोषः ५. श्ष्टमेतदिति रागेण झुंजानस्यांगारदोषः ३. अनिष्टमेतदिति हेपेण जुञ्जानस्य धूमदोषः ४. सत्याहारकारणेऽनु. आनस्य कारणानावे च जुंजानस्य कारणदोषः ५. आहारकारणानि प्रागेवोक्तानि, अकारणानि चामूनि-ज्वरायातंकशमनार्थं १, क्रुद्धदेवतायुपसर्गवारणार्थ २; पुरुषवेदायुदये - ह्मधारणार्थ ३, वृष्टिमहिकादो प्राणिदयार्थं ४, चतुर्थादितपश्चरणार्थ ५, अंत्यकाले शरीरत्यागार्थ ६, वा न जुंजीत. यदाह-आर्यके उवसग्गे । तितिकया बंजचेरगुत्ती य ॥ पा. || जिदया तवहेलं । सरीरवोबेयणकाए ॥ १॥ एएहिं बहिं गणेहिं । अणाहारो उ जो नवे ॥ ||
For Private and Personal Use Only