________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| धम्मं नाश्कमे जिस्कृ । काणजोगरयो नवेत्ति ॥ २॥ जोजनविधिश्चायं-निद्धमहुराणि : ताभा.४|| पुत्र । पित्ताश्पसमणट्टया झुंजे ॥ बुझिवलवझणा । पुरकं च विगंचिलं निहं ॥१॥ असु. १०५६
रसुरं अचवचवं । अयमविलं वियं अपमिसाडिं ॥ मणवयणकायगुत्तो। जुंजे अहपखिव. णसोही ॥२॥ ३५॥ ततः किं कुर्यादित्याह
॥ मूलम् ॥-बहियावियारमत्तग-धावणपमुहे करित्तु तो कऊ ॥ पहरम्मि चनत्थे । सो । पमिलेह पत्तवत्थाई ॥ ४० ॥ व्याख्या-बहिर्विचारः संज्ञार्थ गमनं, तहिधिश्वायंश्ह सधावो जुक्तो स्थिताः शुद्धोदकमादायावश्यकीपूर्व निःक्रम्य युगलिताः समश्रेणिस्था इत्यर्थः, अत्वरमाणा विकथारहिताः स्थंमिलासन्नजुयं प्राप्य पूर्व उपविश्य डगलकानि गृही. त्वा तवग्नजीवापनोदार्थ तानि प्रस्फोटयंति. तत नत्थाय गुणवति स्थं मिले संमासकं प्र. माानुजानातु यस्यायमवग्रह मित्युक्त्वा वामोरुनिवेशितरजोहरणदंमका दक्षिणकरगृहीत पात्रा दिवा पूर्वोत्तरयोर्दिशोः, रात्रौ तु याम्याया अपि, तथा पवनस्य ग्रामस्य सूर्यस्य च पृष्टमददाना निषीदंति. यः संसक्तग्रहणीकः स कृम्यादिरदार्थ बायायां निवसते, अथ छाया ना.
For Private and Personal Use Only