SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचिं तामा.४ १०५७ स्ति तदा व्युत्सृज्य मुहूर्त्तमात्रं तिष्टेत्, ते कृमयः स्वयमेव परिणमंते. स्थंमिलगुणाश्चामीअणावायमसंलोए । परस्सणुवघाए ॥ समे अफुसिरे या वि । अचिरकालकयंमि य ॥१॥ विनिम्मे पूरमोगाढे । नासन्ने बिलवजिए ॥ तसप्पाणबीयरहिए । उच्चाराईणि वोसिरे ॥ ॥२॥ अनयोलेंशतो व्याख्या-आपातोऽज्यागमः, संलोको दर्शनं, तत्र मनोज्ञसंयतवर्जमि. तरस्वपरपक्षपातसंलसंलोकरहिते. परस्यानुपातिके यत्र कस्यापि बाधा न जवतीत्यर्थः. समे बुग्नरहितेऽशुषिरे तृणादिरहितेऽचिरकालकृते यस्मिन्नृतौ अग्न्यादिना यत्स्थं मिलं जातं, तस्मिन्नेव तौ नान्यत्र, यत्र च ग्राम एकमपि वर्ष उषितस्तत्र द्वादश वर्षाणि यावत्स्थंमिलं स्यादित्यागमः. विस्तीर्णे जघन्यतोऽपि हस्तप्रमाणे, धरमवगाढेऽग्न्यादिना येनाधो जघ. न्यतोऽपि चत्वार्ययुलानि प्रासुकीभृते, शेषं स्पष्टं. ततः संज्ञा व्युत्सृज्य स्थंमिलासन्ने त्रिनि. थुलुकैराचमंति. ततो यथा गतास्तथा व्यावृत्य नैषेधिकीपूर्वमुपाश्रये विशंतीति. मात्र का. विक्यादिनाजनं, तस्य धावनं दालनं, प्रमुखशब्दात्स्वाध्यायवैयावृत्त्यादिसंग्रहः. ततो जो. जनानंतरं बहिर्विचारमात्रकधावनप्रमुखानि कार्याणि कृत्वा प्रायुक्तकारणवशाजाते चतुर्थे !! For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy