SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| प्रहरे स मुनिः पात्रोपकरणानि वस्त्राणि शारीरिकानि प्रत्युपेक्षते. अत्रापि पूर्व मुखवः || तापा.४ स्त्रिका प्रत्युपेदेत. यापोषितस्तदा गुर्वादिसत्कमुपषिं प्रत्युपेक्ष्य, ततः स्वे पात्रकोप धी प्रत्युपेक्षते यावदंते चोलपट्टे, जुक्तवांश्च चेत्तदा मुखवस्त्रिकानंतरं चोलपढें प्रत्युपेक्षते, ततः स्वं पात्र, ततो गुरूणामुपथि, ततस्ताननुज्ञाप्य स्वमुपधि रजोहरणं चांते प्र. त्युपेक्षते. ॥ ४ ॥ ॥ मूलम् ॥--तो कालं सज्झायं । तुरियंसे पमिकममित्तु कालस्स ॥ सत्तावीस पेहेइ। थं मिले तमुवउत्तासो ॥४१॥ व्याख्या-ततः प्रत्युपेक्षणानंतरं स्वाध्यायं कृत्वा उपलद णत्वादन्यदपि वैयावृत्त्यादिकं कृत्वा तुर्याशे तस्यैव प्रहरस्य चतुर्थ नागे सावशेषे सति का लात्प्राजातिकाद्वैरात्रिकाहा प्रतिक्रम्य " दिवप्लचरिमपोरि-सिए चउप्नागावसेसाए ॥ कालग्गहणभृमि । त पमिले दियवा ॥१॥ इति चूर्णिवचनात्. त्रीणि कानयोग्यानि जघन्यतोऽपि हस्तांतरितानि स्थं मिला नि, तथा छादशहादशोच्चारप्रश्रवणयोः, तत्र द्वारस्यांत|| रासन्ने मध्ये पूरे च त्रीणि अध्यासिकानि स्थं मिलानि संझातः सन् यानि सुखेन यायात्. For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy