SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपाच || तथा त्रीणि अनध्यासिकानि तेन्योऽर्वाक् स्थमितानि, अतीवातुरोऽध्यासिकानि यावजंतुताभा. मशक्तो येषु संज्ञामुत्सृजेत्. एवमेतानि द्वारस्यांतः षट्, एवं हाराहहिरपि षट्, यथा एता. २०५९ नि छादशोच्चारस्य, तथा छादश प्रश्रवणस्यापि, सर्वाग्रेण सप्तविंशति स्थं मिला नि, तदुपयु क्तोऽनन्यध्यानः सन् सा साधुः प्रत्युपेक्षते, यथा चतुर्विंशति स्थं मिलानि प्रत्युपेक्ष्य ततः कालस्थंमिलानि प्रत्युपेक्षते. यदाह--चनजागवसेसाए । चरिमाए पमिकमिनु कालरस ॥ उच्चारे पासवणे । गणे चउवीस पेहे ॥१॥ यहियासिया य अंते । आसन्ने चेव मज्ज पूरे य ॥ तिन्नेव अणहिया सि य । अंतो उच्च बाहिर ॥२॥ एमेव य पासवणे । बारस चवीस तु पेहित्ता ॥ कालस्स य तिनि जवे । अह सूरो अत्थमुवबाइ ॥ ३ ॥४१॥ अथ सांध्यं विधिमाह ॥ मूलम् ॥-अत्यमिए दिणनाहे । सववियारस्स उ गुरुसमरकं ॥ गिलिय पर्नसकालं । पहरं पकरेइ सज्झायं ॥ ४२ ॥ व्याख्या---स्थंमिलप्रत्युपेक्षणासमकालं अस्तमिते मन्नार्ध| बिंबे दिननाथे सूर्ये गुरोः समदं सत्यापितावश्यकाः, अत विधिः----यदि चैत्यगृहे स्थिता For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy