________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं- स्तदा पूर्व चेत्यानि वदंते. यध्यवहारचूर्णिः-जश् चेश्वघरे ठिया वेयालियं कालं पमिकता ता भा.४|| अकए आवस्सएगे से कए आवस्सए चेश्य न वंदंति मासलघु. ततो यद्यव्याक्षिप्तो गुरु
स्तदा सर्वे गुरुणा सह प्रतिक्रमितुमारनंते. यदि पुनर्धर्मकथादिना व्याक्षिप्तो गुरुस्तदा साधवो गुरुनापृच्च्य यथा ज्येष्टमावश्यकभुमो संतिष्टते. तत्थ पमिक्कमंताण श्मा उवणा, तत्थ य पुवामेव गयंता करेमि जंते सामाइयमिति सुत्तं करंति. ततः कायोत्सर्गेऽपि स्थिताः सू. त्रार्थों स्मरंति, तावद्यावद् गुरुरागबति. ततो गुरुः सामायिकसूत्रपाकृष्य कायोत्सर्गस्थो दै. वसिकमतीचारं चिंतयति, तेऽपि कायोत्सर्गस्था एव दैवसिकमतिचारं चिंतयंति. अयं चा. वश्यकविधिरामूलं चूर्युक्त एव लिख्यते-श्ह किर साहुणो कयसयलवेयालियं करणिका सूरत्थमणवेलाए सामाश्या सूतं कत्तिा दिवसाइयारचिंतणत्थं कामस्सग्गं करंति. तस्थ य गोसमूहणंतगाश्यं अहिगयचिहा काउसग्गपज्जवसाणं दिवसाइयारं चिंतंति, त नमु.
कारेण पारित्ता चनविसत्थयं पढंति. त संमासगे पमिले हित्ता उक्कुमुवनिविठ्ठा मुहुर्णतयं || पमिलेहिचा ससिसोबरियं कायं पमझांति. तः परेणं विणएण तिगरणसुई किश्कम्मं क
For Private and Personal Use Only