________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ताभा.४
उपचि छमप्यशुद्धीकृत्य परिहरेदिति. तथा युगं चतुर्हस्तप्रमाणं तन्मात्रे पुरः देवे दत्ता न्यस्ता :
दृष्टिः स युगमात्रदत्तदृष्टिः. अतिपूरचक्षुषातिसूक्ष्मसत्वानिरीक्षणात्, अत्यासन्नलोकने तु स. हसा जीवं दृष्ट्वा पादसंहरणायोगात्. उपलक्षणत्वात् श्वानादीनां रक्षणार्थ पृष्टतः पार्श्वतो-|| ऽपि दत्तोपयोगः. तथा "आयपरेत्यादि", पंकस्थाणुगतश्वानसंग्रामधेनुहयहस्त्यादिपूरीनवनादात्मविराधन या बीजहरिदादिवर्जनात्परविराधनया च विमुक्तः. "अचियत्तंति" अ. प्रीतिकं यत्र साधुप्रवेशे गृहिणां न प्रीतिः, प्रतिकुष्टं निषि. अत्र चूर्णिः-पमिकुठं वि. हं इत्तरियं आवकहियं च, इत्तरियं मयगसूयगाइ, आवकहियं अजुङा मोबमायंगादि. "मामगंति" यत्र गृहाध्यक्षो वक्ति मा मम गृहं कश्चिदागबत्विति. तेदेवं कुलं विवर्जयः न् स साधुर्रहाद्गृहं गृहपरिपाट्येत्यर्थः, हिंमते. कियंती भूमि यावदित्याह--उत्कर्षतो या. वद् छौ क्रोशौ, परतो हि समानीतमशनादि मार्गातिकांतदोषपुष्ट स्याद्, यदाह विवाहप्र. ज्ञप्तिः-अह नंते खित्ताइक्वंतस्स कालाश्कंतस्त मग्गाश्कंतस्स, पमाणाइकंतस्स पाण नो. यणस्स के अठे पसत्ते! गोयमा! जेणं निग्गंथे या निग्गंथी वा फासुझं एसणिजं असण
For Private and Personal Use Only