________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७२
उप चिं || प्रसन्नचंद्वे निस्तं । प्राप्ते श्रावकधूर्यतां ॥ श्रीवीरः शिश्रिये पित्रा | सत्रा वल्कलचीरिणा ता भा.४ ॥ १८ ॥ प्रसन्न चंद्रपाले । पाति तात इव प्रजाः ॥ कदाचित्पोतनपुरे । श्रीवीरः समवासरत् ॥ १९ ॥ श्राकर्ण्य कर्णपीयूष पारणं प्रनुदेशनां ॥ सुतं शिशुमपि न्यस्य । साम्राज्ये प्रा. ब्रजन्नृपः ॥ २० ॥ समं जगवता कुर्वन् । विहारं वसुधातले । प्रसन्नचंद्र राजर्षिर्ययो राजगृहं पुरं ॥ २१ ॥ व्याख्यावप्रत्रयाग्रेऽसौ । तस्थौ प्रतिमया मुनिः ॥ अंतरंग द्विषसंग - की. र्तिस्तंन इवार्हतः ॥ २२ ॥ यस्य योगत्रयी जैन-ध्यानमंत्र पवित्रिता ॥ स तदा वंदितुं वीरं । चचाल श्रेणिको नृपः ॥ २३ ॥ अनूतां तस्य नासीरे । सुनासीरेद्रतेजसः ॥ सुमुखो दुर्मुखश्चेति । यथार्थी पुरुषावुभौ ॥ २४ ॥ पिंमस्यमित्र सद्ज्ञानं । पदस्थमिव संवरं ॥ रूपस्थ मित्र चारित्रं । रूपातीतं मनोनुवः ॥ २५ ॥ पधि तं सुमुखो वीक्ष्य । महर्षि हर्ष तो जगौ ॥ त्वमे मुख्यो धुर्याणां । यस्येयं ध्यानसाधना ॥ २६ ॥ युग्मं ॥ पूर्वं बाह्यास्ततः पिंक- वर्तिनोऽपि विजय || द्विषो येन समं तेन । त्वया कः स्पर्धतां जटः ॥ २७ ॥ अथ तं दुर्मुखः प्रोचे । न त्वं सुमुख बुद्ध्यसे ॥ अस्येक्षुयष्टित्रन्नूनं । निःफला संयम क्रिया ॥ २८ ॥ राज्ये न्यवे -
For Private and Personal Use Only