________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९७३||
| शि योऽनेन । बालः स किल वैरिनिः॥ वारिनिर्बलः सेतु-रिवाप्लाव्यत संप्रति ॥ २५ ॥ | ताभा.४ हास्तिकं जगृहेऽश्वीयं । जहे संजहिरे नटाः ॥ अधारि धेनुकं तत्किं । यन्न चक्रेऽस्य वैरि
निः ॥ ३० ॥ नास्य कूर्च मुखे किंतु । पुलं तैरश्चलक्षणं ॥ यो जझे नैतदपि य-द्वाले रा. ज्यं न दीयते ॥ ३१॥ पुर्निवारं लगत्येव । व्रतिनोऽप्यस्य तज्जः ॥ इत्युक्त्वा सोऽग्रतोऽचाली-दहो दोषदृशः खलाः ॥ ३२ ॥ त्यक्त्वा चंदनपंकमत्र रमते श्लेष्मजवे मक्षिका । मु. क्त्वा पल्वलमग्यवारि महिषः पंके लुठत्यन्वहं ॥ हित्वा सुंदरतिग्मरश्मि दिवसं कीमत्युलू. को निशि ॥ प्रायो दिव्यति दूषणे गुणगणत्यागात्खलानां मतिः ॥ ३३ ॥ एभिस्तम्चनैः क. ल्पा-वसानपवनैरिव ॥ स्थिरः क्षमाधरः सारा-कारः साधुरचायत ॥ ३४ ॥ ताम्यतिस्म तपस्तस्य । गलितं गुणगौरवं ॥ च्युता चारित्रचिंतापि । विशीर्ण श्रुतपाटवं ॥ ३५ ॥ दध्यौ स किमहं दृष्टो । जीवन्नपि मृतोऽरिनिः ॥ यजिघृति मझाता-दहो ते राज्यसंपदं ॥३६॥ मय्युदस्तायुधे योधे । युधि भूरिस्फुरन्मुदे ॥ उच्चुम श्व मातंगे । केऽपरे पशवः परे ॥३॥ मुनिया॑त्वेति मनसा । जयढकामवीवदत् ॥ आजूदवन्महायोधा-नायुधानप्यचिदणवत् ॥
For Private and Personal Use Only