SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९७४ उप चि || ॥३८॥ समनीनद्दश्वेज -सुजटान् वीर्यशालिनः ॥ प्राची चलद्बलं सत्रा । शत्रुवातैरयुयुधत् दाभा४ ॥ ३९ ॥ युग्मं ॥ ततः पतरासार- रुद्धवैवस्वतयुतिः ॥ जिन्नेनकुंजा निव्यक्त - रक्त पूरतरव्रथः ॥ ४० ॥ मिथः संघर्ष दुद्धर्ष - खखाट्कारजीषणः ॥ निशितोल सितानंत-कुंतप्रोत जटवजः ॥ ४१ कृतकेतुस्थितष्ठत्र - दंडदंतुरित क्षितिः ॥ उजयोः सैन्ययोरासी-जीरुहदारणो रणः ॥ ४२ ॥ त्रिनिर्विशेषकं ॥ अत्रांतरे ववंदे तं । मुनींद्रं श्रेणिको नृपः ॥ न स वीररसव्यो । धर्मसाजयतिस्म तं ॥ ४३ ॥ श्रहो महोज्ज्वलं ध्यान - महो निस्संगता मुनेः ॥ वंदमानेऽपि भूपाले । यन्मय्येष तृणीयति ॥ ४४ ॥ न मुक्तिरपि मन्येऽस्य | ध्यानादस्मादवीयसी ॥ एवं विजावयन् नूपः । श्रीवीरस्यांतिकं ययौ ॥ ४५ ॥ नत्वा स प्रभुमप्राक्षी - द्यदावंदि मया तदा ॥ कालं प्रसन्न चंद्र- त्करोत्युत्पद्यते क्व तत् ॥ ४६ ॥ सप्तमं नरकं याति । राजर्षिः स तदा मृतः ॥ इत्युक्ते प्रजुषा दध्या-वध्यात्मं मगधाधिपः ॥ ४७ ॥ क तध्ध्यानं मुनेस्तस्य । पतनं नरके क्व च ॥ क राजकेली कलना । क्व व वर्चोगृहे स्थितिः ॥ ४८ ॥ जाने जैनेश्वरी वाणी । शुश्रुवे व्यत्ययान्मया ॥ यद्वालं चिंतया नार्हन् । पुनः पृष्ठति कुप्यति ॥ ४९ ॥ For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy