________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ताभा.४
उप चिं|| कणाजाज्ञा पुनः पृष्टो । गति तस्यावदत्तनुः ॥ विमानं याति सर्वार्थ-सिाई चेम्रियतेऽधु
| ना ॥ ५० ॥ युक्तैवासौ प्रजोरुक्ति-रिति क्षितिजुजा पुनः ॥ पृष्टो जिनो जगौ जातः । सा. प्रतं स च केवली ॥ १ ॥ पश्यामी समवसृते-रुत्तिष्टंति प्रमोदिनः ॥ देवा देव्यश्च तस्यैव । विधातुं केवलोत्सवं ॥५२॥ राजोवाचैकरूपा हि । देव गंगेव गीस्तव ॥ त्रिपथीनूय सं. देह-मलं किं मय्यवीवृधत् ॥ ५३ ॥ जिनो जगाद जूपाल । यदावंदि च स त्वया ॥ तदा पुर्मुखज्र्वाक्य-श्रवणोत्पन्नमत्सरः ॥ ५४॥ मनसा निजसाम्राज्य-लंपटोऽरिजटैः समं ॥ यु. ध्यमानोऽजवत्तेन | तस्योचेऽधोगतिर्मया ॥ ५५ ॥ युग्मं ॥तीर्णकल्पे रणांलोधौ । वीणास्त्रः स निरक्षत ॥ थायांतं मकरक्रूर-मेकं तुरगिणं पुरः ॥ ५६ ॥ सर्व हि दोष्मतां शस्त्र-मिति नीति स्मरन्नसौ ॥ करं व्यापारयामास । शिरस्काय तमर्दितुं ॥ ७ ॥श्व जंगलनूखंग-मकेशं हरितांकुरं ॥ शिरः स्पृष्टवतस्तस्य । चारित्रं स्मृतिमाययौ ॥ ५० ॥ स दध्यौ ही प्रमा. दो मे । यदादीयत पुर्धरैः ॥ कषायतस्करैर्ध्यान-धनं हृदि निधीकृतं ॥ ५ए ॥ बासन्ने वी. रमार्तडे । चेतःस्थश्रुतदीपके ॥ अपत्यप्रेमतमसा । जनोऽयं हंत बाध्यते ॥ ६० ॥ निघ्नन्नेकें.
.
.
For Private and Personal Use Only