________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं- जियमपि । तपोनिः शुध्यति व्रती ॥ हतहस्तिहयत्रातः । शोत्स्यत्येष. जनः कथं ॥ ६१ ॥|| ताभा.४|| नावारिनिर्विजिन्नोऽस्मि । जयन् बाह्यानरीनहं ॥ हहा दग्धं गृहं शैला-नलं शमयतो मम ९७६
॥ ६२ ॥ ध्यायत्येवं मुनौ दमाप । त्वया प्रश्नः पुनः कृतः ॥ तदा मृतः स सर्वार्थ-विमानसु. खनाग्नवेत् ॥ ६३ ॥ चटत्प्रकर्षवैराग्य-वीची निर्धूतकल्मषः ॥ स प्राप केवलज्ञानं । तव प्र. ने तृतीयके ॥ ६४ ॥ इत्याकर्ण्य प्रनोर्वाचं । दधानो विस्मयं परं ॥ श्रेणिकस्तमवंदिष्ट । मु. निमुन्निनावनः ॥ ६५ ॥ न चापव्यापारः शरविसरसंघद्दविषमो । न ढक्कानिर्घातः समि. ति न च कश्चिहिनिहतः ॥ प्रसन्नेछुः साधुर्नरकगतियोग्योऽजनि पुनः । यतश्चैतञ्चेतः प्रशमरुचि कुर्वतु यतयः ॥ ६६ ॥ इत्युपदेशचिंतामणिवृत्तौ प्रसन्नचंद्रकथा ॥
॥ मूलम् ॥-वयगुत्तीए साधू । पायं मोणेण वट्टए अहवा ॥ सच्चपि य मणवां। कमि पठंजए वयणं ॥ १॥ व्याख्या-वचसो वचनस्य गुप्तौ चिंत्यमानायां साधुः प्रायो मौनेन चूहस्तादिसंज्ञामपि परिहत्य तूष्णी नावेन वर्तते. प्रायोग्रहणं स्वाध्यायक्षणे योगस्यानुसातत्वात्. ननु एतावता यावजीवं यतिना मौनमेव कार्य. नाषणेऽगुप्तत्वापत्ते रित्याह- ॥
For Private and Personal Use Only