________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
৩৩
उप चि|| 'अहवेत्यादि'. अथवेति वाग्गुप्तेः प्रकारांतरसूचकं साधुर्वचनं प्रयुक्ते नाषते इत्यर्थः. किं || ताभा.II विशिष्टं वचनं? सत्यं, एकलकणत्वात. असत्यामुषमपि इदं यस्तुप्रतिष्टाशयोच्यते तत्स.
त्यं, अस्ति जीवः कर्ता नोक्तेत्यादि. यच्च प्रतिष्ठाशां विनोच्यते तदसत्यामृषं. आमंत्रणाझापनादिसत्यमपि प्रियं श्रोतुरिष्टं, अप्रियस्यासत्यप्रायत्वात्तदप्यनवयं, स पुनहें सखे ! त्वं कृ पिं कुर्वित्यादि उक्तिवत् सावद्यं. इदं हि सत्यप्रियमप्यसत्यप्रायं जीवघाताधारंजरूपत्वात्. अनवद्यमपि कार्य प्रयोजने, न तु वातूलवद्यथा तथा. एवं च नाषमाणस्याप्यस्य वाग्गुप्तिरेव. यदाहुः-समि नियमागुत्तो । गुत्तो समियत्तणं मि जइयवो ॥ कुसलवयमुदीरंतो। जं चि. य गुत्तोवि समिठवित्ति ॥१॥ अथ यमुक्तं सत्यमपि प्रियमेव ब्रूयात्तत्समर्थयन्नाह
॥ मूलम् ॥-निवमंतिइनमाई । तदेव सद्देश् न पुण काणाई ॥ न य संदिके को। जासं उहारिणिं बेइ ॥ २॥ व्याख्या-नृपो राजा, मंत्री सचिवः, इज्यः श्रीमान्, ते आ. दयो येषां सामंतश्रेष्टिसार्थवाहादीनां, तथैवेति यथा नृपत्वादि नावेन ते संति, तथैव शब्दयति थाह्वयति. अयमर्थः-नृपतिं नृपतिमिति, मंत्रिणं मंतिणमिति, इन्यं इभ्यमिति ||
For Private and Personal Use Only