________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं| ॥६॥ आलाप्यैवं कुमारेडो । नागरानिव पार्थिवः ॥ हर्षाश्रुधारयासिक्त । पुरापरिचयांस्तः ।। नापा.४ रून् ॥ ७ ॥ पुरस्तौ दृक्रियाशून्यं । सेव्यमानं जरन्मृगैः॥ हस्तन्यस्ताक्षमालाकं । वृक्षं तात
मपश्यतां ॥ ७॥ समादाय निजं नाम । प्रणामपरयोस्तयोः ॥ संस्पृश्य पाणिना पृष्टं । ददौ राजर्षिराशिषं ॥ ए॥ युवापि बालवत्तातो-त्संगविन्यस्तमस्तकः ॥ स्वमागः कमयामास । रुदन वल्कलचीर्यपि ॥ १० ॥धानावमिववेत्तु-मालिंगत्सोऽपि तं मुदा ॥ हर्षाश्रुधौत का. युष्यं । चक्षुषोः प्राप पाटवं ॥ ११ ॥ प्रविश्योटजमेकांते । पूर्वाग्यासवशंवदः ॥ त्वङ्मयान्यु. त्तरीयाणि । कुमारः प्रममा सः ॥ १२॥ एवं प्रमार्जनं क्वापि । कृतपूर्वीति चिंतया ॥ जातिस्मरः स सस्मार । श्रामण्यं प्राग्नवार्जितं ॥ १३ ॥ घटी यामो दिनं पदः । स कदा नविता यदा ॥ सा मे संगस्यते दीक्षा । वियुक्तस्येव वल्लना ॥ १४ ॥ इति साक्षिणि तघ्या. ना-नले धर्मः पुरोहितः । व्यवाहयत्कुमारें । समं केवलसंपदा ॥ १५ ॥ तदा स जगवा. न् दिव्य-स्वर्णीभोजकृतस्थितिः ॥ सुरासुरसमज्यायां । निर्ममे धर्मदेशनां ॥ १६ ॥ निशम्य तद्वचःश्रणीं । निःश्रेणीमिव निवृतेः ॥ सोमचंद्रोऽनजद्दीक्षां । निन्न मिथ्यात्वबंधनः ॥१७॥
For Private and Personal Use Only