SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| रात्कलिकोप्नेदं । चूतश्चैत्रदिनैरिव ॥ ५ ॥ उफूढानेकपाल-बालाश्चटुलचेतसः ॥ तस्यासाभा.४ तिचक्रमुर्यामा । श्व छादश वत्सराः ॥ ए६ ॥ निशाशेषेऽन्यदा दध्यौ । कुमारी घिग्मया व. ने ॥ एकाकी जोगगृछेन । मुक्तस्तातोऽपि वैरिवत् ॥ ए ॥ शिष्यो गुरोरिवामुष्य । कः फलान्युपनेष्यते ॥ को जलैः सेदयते वाला-रामं तत्वमिव श्रुतैः ॥ ए ॥ अकानिव विश्वस्ता-निवारांजलिदानतः ॥ प्रोणयिष्यति को बाल-मृगानुटजचारिणः ॥ ॥क तन्मे कुं. जरस्येव । सुखं वनविहारजं ॥ केदं राजगृहस्थस्य । नारीजंजीरबंधनं ॥ १० ॥ अथ ना. स्वति तचिंता-तमो नेत्तुमिवोदिते ॥ तातपादाब्जसेवायै । स नरेंई व्यजिज्ञपत् ॥१॥ राजा प्रसन्नचंसोऽपि । पितुर्मिलनमुत्सुकः ॥ चचालाल्पपरीवारः । सह वल्कलचीरिणा ॥२॥ इतश्च सोमचंऽर्षि-स्तदारण्ये नमन् मन् ॥ अपश्यनेत्रपीयूष-सत्रं पुत्रं न्यनतत ॥३॥ रोदं रोदं चिरं पुःखा-दंधीजूतेक्षणः क्षणं ॥ वर्षवझमयन्निन्ये । सोऽपि छादशवत्सरी ॥४॥ ततः प्रसन्नचंजेण । निस्तंण सबंधुनां ॥ संस्थाप्य परितः सैन्यं । मध्येऽरण्यम गम्यत ॥ ५॥ | कञ्चिन्नारंग रंगस्ते । कृशोऽसि त्वमशोक किं ॥ किं माद्यसि माकंद । स क्वोदुंबर मंवर ॥ For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy