________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तापा.४ा
९६९।
उप चिंति-संगी संगीतकध्वनिः ॥ ४ ॥ राज्ञानुज्ञातुमादिष्टो । नृत्यः शब्दानुसारतः ॥ ययौ तदे।
व वेश्योकः । शब्दवेधीव सायकः ॥ ५ ॥ गणिकां सोऽज्यधान्मुग्धे । शुचा दग्धेऽद्य नूपतों ॥ ज्वलति ज्वलने शैत्य-मिव कोऽयं तवोत्सवः ॥ ६ ॥ सापि वाचां विशेषज्ञो-वाच तं र. चितांजलिः ॥ प्राग जामातृचिंता" । कोऽपि काःतिको जगौ ॥ ७ ॥ अत्रौपैति शिशुः सायं । यः कश्चिन्मुग्धतापसः ॥ स्वर्णरेखां कषस्येव । तस्य दद्याः स्वनंदिनीं ॥ ७ ॥ सोऽद्य सायं समायासी-दाहूतो मन्मनोरथैः ॥ क्रियमाणोऽस्ति वीवाहे । तस्यास्तदयमुत्सवः ॥॥ जानेऽहं भूपतेदुःखं । जाने रोषं च भूपतेः ॥ अंतरात्मा तु नापत्य-स्नेहात्तों गणयत्यदः ॥ ॥ ए ॥ एतत्सर्वं नरेंजाय । नत्वा नृत्योऽन्यधत्त सः ॥ स एवायं कदापि स्या-दिति नूपो. ऽप्यमोदत ॥ ए१ ॥ सूर्ये तदाशयोदस्त । श्व प्रातः समुनते ॥ यः कुमारो वने दृष्ट-स्तैरे. त्यावादि नृपतेः ॥ ए५ ॥ चुप रूपवतीसीमां । वेश्यातिः प्रानृतीकृतां ॥ परिणीय कनीमत्र। बंधुर्विजयते तव ॥ ए३ ॥ श्रानानयध्धूयुक्तं । नृपः संसदि सोदरं ॥ जिष्णुर्विष्णुमिव प्रीत्या । तमायातं स सखजे ॥ ए४ ॥ अशियत विलासौघं । निपुणः स नृपाझया ॥ अविः ।।
For Private and Personal Use Only