________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९६८
उप चिं|| कांचनं दत्वा । स्वग्रामंप्रति सोऽचलत् ॥ ७३ ॥ परिखाविशिखावप्र-सनाशोभा निनालयन् ॥ ॥ जाभा.४/ विवेशांतःपुरं सायं । नूपाल श्व भूपनूः ॥ ४ ॥ चलध्वजपटव्याजा-न्नृत्यंतीव तदागमे ॥
वेश्यावेश्मानि नगर-प्रवेशे प्रददर्श सः॥ ५ ॥ जीवन्नेव तपोनिः किं लंनितोऽस्मि त्रिविष्टपं ॥ प्रविशंस्तेषु वेश्मैकं । स मुनिर्दध्यिवानिति ॥७६॥ गौरांगीणिकास्तत्र । वीक्ष्यान रणनासुराः॥ ऋषींस्तार्णोटजावास-दग्धदेहानिनिंद सः ॥ ७॥ कांविनासनासीनां । सोऽनिवादनपूर्वकं ॥ दत्वा तत्कांचनं वेश्यां । वासस्थानमयाचत ॥ ॥ गणिका गणकोक्ताय । तस्मै दित्सुनिजांगजां ॥ विवाहस्याथ सामग्री । स्वचेटीनिरकारयत् ॥ ५ ॥ निषिध्यतोऽपि तस्य स्वं । वेणीदंमं प्रदर्य सा ॥ मस्तके विवृणोतिस्म । वटपादोपमा जटां ॥७॥ स्नानांगरागनूषायं । विश्वं वारवधूकृतं ॥ अस्याश्रमस्य कल्पोऽय-मित्यसौ बह्वमन्यत ॥२॥ अरुचिर्विषयवाता-नजिज्ञोऽपि व्यवाह्यत ॥ शमी शमी मिवाश्वत्थः । स तानिर्निजकन्यका ॥ ७२ ॥ विवाहे तत्र यस्तानि-र्वाद्यो बूबुध्वनिः कृतः ॥ जाग्रता बंधुवैधुर्या-निशि सोऽ. || श्रावि जुजा ॥ ३ ॥ दध्यौ नृपतिरद्यैवं । सपौरे मयि उखि नि ॥ कस्यायं श्रीमतः प्री. !!
For Private and Personal Use Only