SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| हास कामिनी तस्या-नुचितादुपचारतः ॥ ६२ ॥ शषिरेष शजुर्वन्यो । न परिहासमहति ॥ ताभा. निषेध्येति नरः पत्नीं । क्व यासीति मुनिं जगौ ॥ ६३ ॥ पोतनाश्रमपांथोऽह-मित्युक्ते मुनि नोन्मनाः ॥ स जगाद तदैहीति । मयाप्यत्रैव गम्यते ॥ ६४ ॥ ज्ञषिः पथि रथे वीक्ष्य । वाहवाहनमन्यधात् ॥ निस्तूंशेनेव वाह्येते । किमेतौ हरिणौ त्वया ॥ ६५ ॥ एषोऽस्मदाश्रमाचार । इत्युक्त्वा मोदकानसौ ॥ सुधासमधिकखादां-स्तस्यादाद् दृढसौहृदः ॥ ६६ ॥ तस्वादवर्धितालादः । स प्रोचे वेम्यहं मुने ॥ फलान्येतानि तान्येव । यानि ते तापसा ददुः ॥ ६७ ॥ पथि प्रारभूत्तस्य । चौरः क्रूरतरः पुरः ॥ रथी विजित्य तं तस्या-दत्तार्जितचिरं धनं ॥६०॥ निरजैषमसजोऽपि । यदेनं स्तेननायकं ॥ महिमा सोऽयमस्यैव । झषेरित्यु. निनाय सः ॥६॥ प्रीतस्तं स्वरथे न्यस्य । स ययावुपपोतनं ॥ गुणक्रीतमिवामुष्मै । स्वर्णखं. ममदत्त च ॥ ७० ॥ स्वर्णादग्निधिया त्रस्य-न्मुनिस्तेनायधीयत ॥ मा नैस्तपोजिरास्माकैः। प्रनवत्येष नानलः ॥ ११॥ अमी वामाह्वयंतीव । पोतनाश्रमपादपाः ॥ चलद्दलकरैः सं. ध्या-मिलदंमजकूजितैः ॥ ७२ ॥ अत्रामुना विना प्रायो । वासस्थानं न खन्यते ॥ इत्यस्मै For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy