________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| मागतं कर्म । कलाकेलिगुरोगिरा ॥५१॥ जटावल्कलरागायं । तत्रेग्न च दुर्लनं ॥ वक्त्यताभा.४||
त्र वदने रागो-ऽनुरागं त्वयि वीक्षिते ॥ ५२ ॥ आश्रमाः संति भूयांसो । न पुनः पोतनोपमाः ॥षयोऽस्मादृशा यत्र । सरागा अपि निवृताः ॥ ५३ ॥ तत्र पुत्र स्वमागच्छेः । का. र्यमेनिः फलैर्यदि ॥ वेत्ति नानारसान् भूरि-ननिर्ऋमरवन्नरः ॥ ५५ ॥ स जगाद तदा गूढं । सुमारूढचरश्च ताः ॥ रेरे श्रीसोमचंद्रर्षि-रेति नश्यत नश्यत ॥ ५५ ॥ ता अनेशन्नृषेर्जीता। निहाका व विद्युतः ॥ मुक्त्वा बालं रथेनाशु । ततो निर्व्याजवाजिना ॥ २६ ॥ अ. वाप्य स्वपुरं जात-जीविताशा नरेश्वरं ॥ हिया निया च नम्रास्या-स्तत्स्वरूपमजिज्ञपन् ॥५७ ॥ ततः शतगुणां पीमां । दधानो वसुधाधवः ॥ मग्नः शोकोदधौ ऋ→ । गमयामास वासरान् ॥ ५० ॥ स चैकाकी जरी तातः । स च जातोनयच्युतः ॥ खाटवके शल्यवत्तस्य । शश्वदेतद् घ्यं हृदि ॥ ५५ ॥ सोऽपि बालषिर्धावं-स्तजाणिक्यमवाप्नुवन् ॥ बत्राम कानने यूथ-ब्रष्टलल्लूकवचिरं ॥ ६० ॥ पितुहान्नयन्नारी । निजग्रामं नरः पुरः ॥ तेनादर्शि रथारूढः । कोऽपि निःकोपचेतसा ॥ ६१ ॥ ताताजिवादयामीति । ववंदे दंपती स तौ ॥ ज ||
For Private and Personal Use Only