SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| मागतं कर्म । कलाकेलिगुरोगिरा ॥५१॥ जटावल्कलरागायं । तत्रेग्न च दुर्लनं ॥ वक्त्यताभा.४|| त्र वदने रागो-ऽनुरागं त्वयि वीक्षिते ॥ ५२ ॥ आश्रमाः संति भूयांसो । न पुनः पोतनोपमाः ॥षयोऽस्मादृशा यत्र । सरागा अपि निवृताः ॥ ५३ ॥ तत्र पुत्र स्वमागच्छेः । का. र्यमेनिः फलैर्यदि ॥ वेत्ति नानारसान् भूरि-ननिर्ऋमरवन्नरः ॥ ५५ ॥ स जगाद तदा गूढं । सुमारूढचरश्च ताः ॥ रेरे श्रीसोमचंद्रर्षि-रेति नश्यत नश्यत ॥ ५५ ॥ ता अनेशन्नृषेर्जीता। निहाका व विद्युतः ॥ मुक्त्वा बालं रथेनाशु । ततो निर्व्याजवाजिना ॥ २६ ॥ अ. वाप्य स्वपुरं जात-जीविताशा नरेश्वरं ॥ हिया निया च नम्रास्या-स्तत्स्वरूपमजिज्ञपन् ॥५७ ॥ ततः शतगुणां पीमां । दधानो वसुधाधवः ॥ मग्नः शोकोदधौ ऋ→ । गमयामास वासरान् ॥ ५० ॥ स चैकाकी जरी तातः । स च जातोनयच्युतः ॥ खाटवके शल्यवत्तस्य । शश्वदेतद् घ्यं हृदि ॥ ५५ ॥ सोऽपि बालषिर्धावं-स्तजाणिक्यमवाप्नुवन् ॥ बत्राम कानने यूथ-ब्रष्टलल्लूकवचिरं ॥ ६० ॥ पितुहान्नयन्नारी । निजग्रामं नरः पुरः ॥ तेनादर्शि रथारूढः । कोऽपि निःकोपचेतसा ॥ ६१ ॥ ताताजिवादयामीति । ववंदे दंपती स तौ ॥ ज || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy