SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| ॥ ४० ॥ इत्यलौकिकमालोक्य । विनयं तस्य विस्मिताः ॥ मिथः प्रथितहास्यं ताः । स्वं स्वे४ नैव न्यवारयन् ॥ ४१ ॥ ताच्यः फलानि वन्यानि । विनीतः सोऽदुढौकत ॥ वर्ण्यतेऽतिथि९६५ पूजातो । नान्यत्पुण्यं तपखितिः ॥ ४२ ॥ चर्वं चर्वं शठास्तास्ता - न्यरसानीति तत्यजुः ॥ नूंरिखंमानखंमान -प्यपुस्तस्मै च मोदकान् ॥ ४३ ॥ तानाखाद्य सुधास्वान् । व्याचष्ट स पुनः पुनः ॥ न जुस्तस्य जिह्वा सा । रसज्ञेति श्रुता यतः ॥ ४४ ॥ रसगृद्धः स ताः प्रोचे । मुनींद्रा याश्रमः कवः ॥ मत्पितुर्जरिणो योग्या । क्कत्या चेयं फलावली ॥ ४५ ॥ अहो जटा सुललिता । जवतां जाति मूर्द्धसु ॥ सौकुमार्यमकल्केषु । वल्केष्वव्यहोल्वणं ॥ ४६ ॥ युष्माकमंगरागोऽयं । दिशः सुरजयत्यहो ॥ अहो बालडुसेकार्थौ । कलशौ वः स्थितौ हृदि ॥ ४७ ॥ कथं हृदीव मालिन्यं । मुखेऽपि श्मश्रुणा न च ॥ किं वायं वदने रागो । वैरी वैराग्यशालिनां ॥ ४८ ॥ पाणिपाद वो मूर्ध्नि । स्थितोऽपि न दहत्ययं ॥ यत्कृशानुः प्रदीप्तोऽपि | तदेतद्धि तपोबलं ॥ ४ ॥ अथ ता जगडुर्वीणा - कामप्राणहरस्वराः ॥ वयमध्यास्महे वाल - रुषे श्रीपोतनाश्रमं ॥ ५० ॥ फलश्रेण्यानया तत्र । नित्यं कल्पितपारणाः ॥ कुर्मः क्र For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy