________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९६४
उप चिं|| तपसेवनं ॥ २९॥ पितुस्तपोनिधेः क्रोडे । पारीजस्येव संस्थितं ॥ न सूरोऽप्येनमाकृष्टु-मीष्टे || ताभा.४ कश्चित्करोमि किं ॥ ३० ॥ इत्यंतरुवसचिंता-धूमरीधूसराननः ॥ पुनः खनवनं प्राप । नृपः
कृपणनैपुणः ॥ ३१॥ अध्यासीनं सजामध्य-मध्यात्मव्यथयाकुलं ॥ पप्रतुरिवनिता। विन. यावनता नृपं ॥ ३२ ॥ देवाद्य किं न ते वश्याः । संति शुद्धांतयोषितः ॥ किं वा कन्या स. लावण्या । कापि कापि निरीक्षिता ॥ ३३ ॥ प्रोक्ते राज्ञा खःखेऽथ । ताः प्रोचुयौवनोन्म. दाः ॥ तत्तबुझिमयीरस्मा-नेवात्राथें नृपादिश ॥ ३४ ॥ ग्रहीतुं तास्ततो राजा-झया वल्कलचीरिणं ॥ धूर्तविद्या इवांगिन्यो । रथारूढाः प्रतस्थिरे ॥ ३५ ॥ रथेषु शर्कराखंग-मत्सं. मीमोदकादि च ॥ पीयूषरसनिष्पंदे-नेव निष्पादितं न्यधुः ॥ ३६ ॥ जग्मुश्च तत्र यत्रास्ति । सोमचंद्रो महामनाः ॥ नाविशंश्च वनं राज-समाज सरमा इव ॥ ३ ॥प्रतीक्षमाणाः परि. तो। वनं वल्कलचरिणं ॥ तस्थुनि तरोन्य॑स्य । चरं ताश्चोरचर्यया ॥ ३० ॥ जस्मापहृत देहा-ऊटावांस्तावदाययो । फलानिलाषी बालार्षिः । स मुग्धमृगवन्रमन् ॥ ३५ ॥षी.. | मानी मनुष्येषु । स्त्रीपुंसव्यतिरिक्तधीः ॥ तातानिवादयामीति । प्रत्येकं सोऽज्यधत्त ताः ||
For Private and Personal Use Only