________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं-|| मुणिणो मणगयस्स ॥ २० ॥ व्याख्या- स्पष्टा, नवरं जति यद्झानं मुनेमनोगजस्योत्पथगताभा.४ | तस्यांकुशवत्सन्मार्गानयनकममिति. अथ ज्ञानस्य मुख्यां चारित्रांगतामाह
॥मूलम् ॥-हियमदियं वा पढमं । जाणंति त समायरंति हियं ॥ तम्ता नाणार. ८६७
तं । मुणीण सयलं अणुशाणं ॥ २१॥ व्याख्या-सुबोधा, अथ झानिनोऽज्ञानस्य च मिथो महदंतरमाह
॥ मूलम् ॥-मणिपत्थराण पुलिम-कुहूण तद चकुमंतअंधाणं ॥ जा हो। इह विसेसो । सुच्चिय नाणीण श्यराणं ॥ २२ ॥ व्याख्या-योजनिका सुगमा, नावर्थस्त्वयं-यथा मणिर्षव्यलक्षैरपि क्रीत्वा गृहमध्यमानीयते, प्रस्तरस्तुं गृहमध्यस्थोऽपि वहिः कृष्यते, पूर्णि मा च पूर्णेदुना दिनायितोद्योतेति सर्वेषामिष्टानिष्टा च तमोमयीत्यमावास्या चकुष्मांस्तु स. वस्तुस्तोमं स्वयं पश्यन् स्वतंत्रोंधश्च पदे पदे परतंत्र इति. तथा ज्ञानी सर्वेषामिष्टः स्वतं. .श्च सर्वविचारेषु, इतरस्त्वनिष्टः परमुखप्रेक्षकश्च विचारावसरे इति, यद्यपि सक्रियः साधुः सर्वेषां मान्यो जवति तथापि ज्ञानाधिकत्वेन विशेषमाह
For Private and Personal Use Only