________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं-|| ॥मूलम् ॥-पुलो ससिब फलिउँ । तरुव जलपूरि तलावव ॥ सुअसंपुलो साहू । ज. ताभा.४|| ण कस्स न वल्लहो होइ ॥३॥ व्याख्या-सुवोधा, ननु ज्ञानवंतोऽपि केचन प्रतिपतंतो दृ.
ष्टास्ततः किमनेन ज्ञानानियोगेनेत्याह
॥ मूलम् ॥-जइ असुहकम्मवस । जाणतो कहविलंघए मेरं ॥ न य सबहा विण: स्स । तहावि आसाढनूश्च ॥ २४ ॥ व्याख्या-स्पष्टा-, नवरं 'मेरंति' चारित्रमर्यादा, न च सर्वथा विनश्यति कदाचिदात्मानं समुद्धरत्येवेति. नावार्थः कथानक गम्यस्तच्चेदं
मगधेष्वस्ति विस्तार-सारं राजगृहं पुरं ॥ पृथिव्यां प्रथितोऽपासी-तत्तिहरथपार्थिवः ॥ १॥ तत्रान्यदा समाजग्मुः । श्रीधर्मरुचिसूरयः ॥ तबिष्याः पर्यटन् मध्ये-नगरं जैकहे तवे ॥२॥ तपःप्रनावसंपन्न-लब्धिः प्रतिगृहं ब्रमन् ॥ आषाढभूतिनामर्षि-विवेश नटसम्म नि ॥ ३॥ तत्रैकं मोदकं प्राप्य । निर्गतः स व्यचिंतयत् ॥ अयं तावद्गुरोनावी । चमभूः क्लम एव मे ॥ ४॥ काणीकृत्य ततो नेत्रं । स तत्र प्राविशत्पुनः ॥ प्राप्येकं मोदकं प्राग्व|| निर्गतः कृतकृत्यवत् ॥ ५॥ नवितायमुपाध्याय-स्येति कुब्जीब भूव सः ॥ प्रविष्टश्च नटा. |
For Private and Personal Use Only