________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं-|| गारं । मोदकं प्राप्य निर्ययो॥ ६ ॥ अयं च मे सहायेन । साधुना किन जोदयते ॥ लाला ताभा... एव मया घुट्या-स्तटस्थेन विलोकनात् ॥ ७॥ इत्यशेषं परावर्त्य । रूपं वैक्रियशक्तितः ॥
नटोकः प्राविशत्साधु-रहो लोभविडंबना ॥ ७ ॥ गवाहस्थो नटः सर्व । तहीदयाचितयन्मुदा ॥ उचितोऽस्माकमेवायं । क्षत्राणामिव युझवित् ॥ ए ॥ लोला ह्यतीव लोलास्य । तया हि विवशाः सुखं ॥ पाविना अपि बध्यन्ते । धीवरैरामिषार्थिनः ॥ १० ॥ अथैत्य मोदकैस्तस्य । नटः पात्रमपूरयत् ॥ दायात्र सदागबे-रिति प्रार्थयतेस्म तं ॥ ११ ॥ अभूद् बुजुकितः शंमः । क्षेत्रहारं त्वपावृतं ॥ इति न्यायान्नटस्योकः । साधुनित्य मियाय सः ॥ १२ ॥प्र. विशन्ननिशं रिक्तः । पूर्णश्च परमोदकैः ॥ निरगबन्नटागारा-कूगादिव घटो मुनिः ॥ १३ ॥ रूपगंधध्वनिस्वाद-सौकुमार्यैरमोदयत् ॥ मोदकास्तस्य पंचापि । खानि स्मरशरा व ॥१४॥ नटोऽन्यदा स्वनंदिन्या-वन्वशादिति सादरं ॥ वत्से सोऽयं युवा दोन्यो । युवाच्यां जंगमो निधिः ॥ १५ ॥ प्राकटादास्ततो नर्म । ततो वक्रोक्तिनंगयः ॥ तान्यां मुनेर्मनो नेत्तुं । व्या॥ पार्यत शनैः शनैः ॥ १६ ॥ क्रमाद्धैर्यधनं साधो-बलाच्यामप्यधुंव्यत ॥ यहा नहि गृहायाः ||
For Private and Personal Use Only