________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं-|| तो। पुमोषो बालयोरपि ॥ १७ ॥ तयोऽगिरोर्लोल-दृशोः सोऽप्यन्वरज्यत ॥ विश्रम्य ता भा.४ चाखिलान् जावां-स्तस्कृतान् बहमन्यत ॥ १७ ॥ अन्यदा मोदकप्राप्तौ । निर्गउन्नटमंदिरा
त् ॥ क्व यास्यत्रैव तिष्टेति । तान्यामन्यर्थितो मुनिः॥ १५ ॥ गुर्वायत्तोऽस्म्यहं तत्ता-ननुझा. प्य सुलोचने ॥ एवमेव करिष्यामी-त्युक्त्वा स स्वाश्रयं ययौ ॥ २० ॥ एवं मनसिजाक्रांतमनसं मुनिसंसदि ॥ ज्ञात्वा कथंचिद्गुरवः । कृपाळ इत्यबोधयन् ॥ २१ ॥ विछन् विचारचकुष्मा-नपि किं नशशे पथः ॥ श्रुतप्रदीपहस्तोऽपि । किं वा तमसि मऊसि ॥ २२ ॥ नार्यस्ते हृदये धर्म-ध्यानधोते स्फुरति किं ॥ तारा हि न विजंनंते । व्योम्नि सूर्याशुमा. लिने ॥ २३ ॥ तत् श्रुतं तत्तपः सा च । क्रिया सा च कुलीनता ॥ नारीशरीरकस्याथें । व. त्स सर्व किमुज्जति ॥ २४ ॥ चिरं चारित्रमापास्य । किं खंमयति सांप्रतं ॥ बाहुच्यामंबु. धिं तीर्वा । को वा मऊति गोष्पदे ॥ २५ ॥ श्तो गुरुगिरश्चैता-श्वेतो बालामृदूक्तयः ॥ दो. लारूढमिवाकार्षुः । कणं तस्य मुनेर्मनः ॥ २६ ॥ गुरूक्तीरथ निर्धूय । स्मरोत्तालश्चचाल सः॥ | कुंनो गंजीरवेदी किं । गणयत्यंकुशाहतीः ॥ २७ ॥ पृष्टदानं गुरोर्माभू-दितिपश्चान्मुखैः पदैः॥ ||
For Private and Personal Use Only