________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं. किंतु विश्रसापरिणामेन ते ते पुल्ला जलरूपतया स्वयमेव परिणमंतीति भावः इति तामा. ४ द्वादशार्थः ॥ १२ ॥
१०१४
पुनः साधुपक्षः - विगतो रः कामो येभ्यस्ते विराः, स्वार्थे को विरकाः श्रुतेः शास्त्रस्य रे शब्देन वित्ताः श्रुतिरणास्तैर्युक्ताः, शास्त्रज्ञसंगतिकृत इति जावः तथा मथितो निवारितो मदो मद्यपानजन्मा समग्रप्रमादानामादिनूतो यैस्ते मथितमदाः तथा ताराणां वाari पूर्वपुरुषकानां सुबहुश उदयो येभ्यस्ते तारवार्ता सुबहूयाः तथा शातास्तकिता रसानां नाट्य सिद्धानां ष्टानां शृंगारादीनां जावाः स्थायिनो रत्यादयो व्यजिचारिणश्च धृ त्यादयो यैस्ते शातरसजावाः इति त्रयोदशार्थः ॥ १३ ॥
अथ रथपक्षः - विशिष्टो रयो वेगो येषां ते विरयाः तथा शुचिरचनं यथास्थान निवेशनात् पवित्रघटनं युगं कुबरं येषां ते शुचिरचनयुगाः। मखितं गमनं तत्र मता अनीष्टाः, तारमतिशयेन वर्त्मनि मार्गे सुष्टु प्रधानेन बहेन वृषभस्कंधेन उदयो येषां ते तारवर्त्मसुत्रहोदयाः, तथा 'रेति, राजमाने शेषे इत्र ईषे उजयपार्श्ववर्तिनी काष्ठे येषां ते राजना
For Private and Personal Use Only