________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| नेषाः. अरेषु सहं समर्थ अयो लोहं येषु तेऽरसहायसः. लोहवछारको हि रथः स्थपुटेऽपि || ताथा. पथि संचरन्न नज्यते. इति चतुर्दशार्थः ॥ १४ ॥
पुनः साधुपक्षः--विगतो रजो द्वितीयगुणः, उपलक्षणत्वात्तमोऽपि येषां ते विरजसः सात्विका इत्यर्थः. आसुतिर्मद्यसंधानं, रः कामः, "अणत्ति" झणं, अकारप्रश्लेषात्तैरयुता रहिताः आसुतिरुणायुताः, मयव्यसनिनः कामिनः इणिनश्चारित्रनिषेधात्. तथा प्रेत्यं बोधिप्राप्त्या महितमिव महितं मृतं मरणं येषां ते महीतमृता उत्सवप्रायमरणा इत्यर्थः. यतः-संचिततपोधनानां । नित्यं व्रतनियमसंयमरतानां ॥ उत्सवनूतं मन्ये । मरणमनपराधवृत्तीनां ॥१॥ तथा तारं उच्चैरुच्यत इति तारवाक्, तस्य लावस्तारवाक्त्वं, तत्र सुवदवन्महापूरवदुदयो येषां ते तारवाक्त्व सुबहोदयाः. यथा हि प्रथमप्रावृषिपूर्व प्रेरणवा प्रसर्पन पानीयपूरो न केनापि रोध्धुं शक्यस्तथा व्याख्याक्षणे मुमुक्षवोऽपि तथा व आत्मीयः, अपरश्च तद्व्यतिरिक्तस्तत्र समानो विशेषरहितो जावोऽनिप्रायो येषां ते वापरस्त्रनावाः सम मित्रशत्रव इत्यर्थः ॥ इति पंचदशोऽर्थः. ॥ १५ ॥
For Private and Personal Use Only