________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अचिं. अप्रत्याख्यानतुल्यः, प्रत्याख्यानावरणतुल्यः, संज्वलनतुभ्यश्च. एवं प्रत्याख्यानावरणसंज्व. ताभा.४
लनावपि क्रोधौ प्रत्येकमनंतानुबंध्या दिनेदचतुष्टयतुल्यौ वाच्यौ. एवं मानमायालोनेष्वपि च. तुर्णामप्यनंतानुबंध्यादिनेदानांप्रत्येकं चातुर्विध्यं नावनीयं. ततश्च श्रेणिकादीनामप्रत्याख्याना अपि कषाया अत्यंतऽस्सहतयाऽनंतानुबंधिकट्पाः संजाव्यंले. अनव्यानां चानंतानुवंधिनोऽपि ज्ञानध्यानादिनिः प्रतनुकृताः संज्वलनतुल्याः, तेन तेषां नरकगतिदेवगती न व्य. निचरतः, हेत्वंतरं वा सुधीनिर्विमृश्यं, तत्वस्य केवलिगम्यत्वात् ॥४७॥ ४५ ॥ अथ कषायाणां सामर्थ्यसीमानमाह
॥ मूलम् ॥-कारस्स गुणगाण-गस्स सीसंपि जं समारूढो ॥ पामिड कसाएहिं । जणाहि को तेसिं वीसं नो ॥५०॥ व्याख्या-एकादशं गुणस्थानकमुपशांतमोहमित्युच्यते. एतच्च यथा श्रेणिक्रमेण नवति तथा प्ररूप्यते. इहोपशमश्रेणिप्रारं नकोऽप्रमत्तसंयतो नव| तीति केचित्. अविरतदेशविरतप्रमत्ताप्रमत्तानामन्यतर इत्यन्ये. श्रेणिसमाप्तौ च निवृत्तोऽप्रमत्तगुणस्थाने प्रमत्तगुणस्थाने वावतिष्टति. कालगतस्तु देवेष्वविरतो वा भवति. उक्तं च- ||
For Private and Personal Use Only