SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ चि|| लोजयोरपि योजना कार्या. ॥४७॥ अथ स्थितिगतिभ्यां गुणघातकत्वेन चैषामनंतानुवंध्या. ताभा. दीनां विशेषलक्षणमाह९१० ॥ मूलम् ॥-जम्म वासं चनमास-मद्रमासं कमा लिई एसिं ॥ नारयतिरियनरामर -गईसु एसु मया जति ॥४०॥ सम्मत्तं गिहिधम्मं । जइधम्म अणुकमा अहक्खायं ॥ वी. सासघायगा श्व । वीसत्थाणं हणंति इमे ॥४ए॥ व्याख्या-के अप्युत्तानार्थे, नवरं " एसु मयत्ति " एष्वनंतानुबंध्यादिकषायाध्यवसानेषु मृताः. आह परः-ननु अनंतानुबंध्युदये नरकगतिः, संज्वलनोदये तु देवगतिरिति गतिनियमोऽत्रानिहितस्ततः कथं कायिकसम्यदृष्टित्वादनंतानुबंधिषु क्षीणेष्वपि श्रेणिकादीनां नरकगमनं ? मिथ्यादृष्टित्वात् सत्यप्यनंतानुबंध्युदयेऽनव्यानां च देवगतिगमनमागमे प्रत्यपादीत्यत्रोच्यते-सत्यं, किंवत एव वचनव. लादेषामनंतानुबंध्यादिनेदानां प्रत्येकं अनंतानुबंध्यादिनेदतुल्यत्वमागमे सादादनुक्तमपि युक्तियुक्तत्वात् प्रतिपत्तव्यं, तद्यथा-अनंतानुबंधी कोषोऽनंतानुबंधितुल्यः, अप्रत्याख्यान. तुल्यः, प्रत्याख्यानावरणतुक्ष्यः, संज्वलनतुदयश्च. एवमप्रत्याख्यानक्रोधोऽनंतानुवंधितुल्यः, For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy