SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अचिं|| ॥मूलम् ॥-कोहाई ते चउरो । नेया चत्तारि तेसिं पत्तेयं ॥ सण अप्पच्चरकाणा। ताभा.४|| पञ्चकाणा य संजलणा ॥४७॥ व्याख्या-ते कषायाः क्रोधादयश्चत्वारो नवंति, क्रोधो, मानो, माया, लोजश्चेति. तेषां च चतुर्णामपि प्रत्येकं प्रत्येकं चत्वारो नेदास्तद्यथा-"अ. णत्ति" सूचामात्रत्वात्सूत्रस्य, अनंतं नवं व्रमणीयत्वेनानुवनंतीत्यनंतानुवंधिनः क्रोधादयः, येषामुदये जीवः सम्यक्त्वं न ल नते, लब्धं वा सम्यक्त्वं वमति. "अप्पच्चरकाणत्ति" नञः सर्व निषेधकत्वान्नास्ति सर्वथापि विरतिरूपं प्रत्याख्यानं येषु ते प्रत्याख्यानाः, यदुदये प्राप्तसम्यक्त्वानामपि न जायते देशविरतिपरिणामः, जातो वा निर्नाम नश्यति. “पच्चरकाणत्ति" प्रत्याख्यानं सर्वविरतिरूपमावृएवंतीति प्रत्याख्यानावरणाः, यऽदये न सर्वविरतिं प्राप्नोति, प्राप्तापि वा सा विलीयते. संज्वलयंति औदयिकलावमानयंति चारित्रिणमपि ये ते संज्वलनाः, यऽदये न जवति यथाख्यातचारित्रं, शेषचारित्रनेदास्तु लवंत्येव. बहुवचनं क्रोधादिषु चतुर्वेषां संबंधार्थं. तद्यथा-अनंतानुबंधी, अप्रत्याख्यानः, प्रत्याख्यानावरणः, संज्वलनः क्रोधः. अनंतानुबंधी, अप्रत्याख्यानः, प्रत्याख्यानावरणः, संज्वलनश्च मानः. एवं माया For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy