SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तामा ४ ओ ९१२ उप चिं-|| उवसामगसेढीए । पवो पमत्तविरो य ॥ पज्जवला सो वा । होइ मत्तो अविर ॥ १ ॥ अन्ने जति विरय- देसपमत्तापमत्तविरयाएं || अन्नयरो परिवार । दंसणसममि न नियट्टी ॥ २ ॥ कर्मग्रंथाभिप्रायेण तु प्रतिपतितोऽसौ मिथ्यादृष्टिगुणस्थानमपि याववति तत्रेत्थमेतामारजतेऽसौ प्रतिपत्ता प्रशस्तेष्वव्यवसाय स्थानेषु वर्तमानः प्रथमं युपतर्मुहूर्तेनानं तानुबंधिनः क्रोधमानमायालोजानुपशमयति ततो मिथ्यात्व मिश्र सम्यक्त्वरूपं दर्शन त्रिकं युगपदंतर्मुहूर्तेनोपशमयति ततो यदा पुरुषः श्रेणिसमारब्धा स्यात्तदानुदीमपि नपुंसक वेदमंत मुहूर्तेनोपशमयति ततः स्त्रीवेदमंतर्मुहूर्तेन, ततो हास्यरत्यर तिशोकजयजुगुप्सालणं षट्कं युगपदंतर्मुहूर्तेन, ततः पुरुषवेदमं तर्मुहूर्तेनोपशमयति. स्त्री प्रारंभिका, ततः पूर्वे नपुंसक वेदं ततः पुरुषवेदं ततो हास्यादिषट्कं ततः स्त्रीवेदं. अथ नपुंसकः प्रारब्धा, ततोऽसावनुदीर्णमपि पूर्व स्त्रीवेदं ततः पुरुषवेदं, ततो हास्यादिषट्कं ततो नपुंसकवेदं यं जावः – यो वेद उदये वर्तते तस्माद्वेषस्य वेदद्वयस्य मध्ये यो जघन्यो वेदस्तं प्रथममुपशमयति, ततो द्वितीयं ततो हास्यषट्कं, ततो य उदये " For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy