SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| वर्तते तं वेदमुपशमयतीति क्रमः. अतः परमप्रत्याख्यानप्रत्याख्यानावरको क्रोधो युगपदंतताभा..// मुंहतेनोपशमयति. ततः संज्वलनं क्रोधमेकाकिनमेवांतर्मुहूर्तेनोपशमयति. ततोऽनया रीत्या९१३ ऽप्रत्याख्यानप्रत्याख्यानावरणौ मानौ युगपत, ततः संज्वलनं मानं, ततोऽप्रत्याख्यानप्रत्याख्यानावरणे माये, ततः संज्वलनां मायां, ततोऽप्रत्याख्यानप्रत्याख्यानावरणो लोजो, ततः संज्वलनं लोनं. अमुं चोपशमयंत्रिधा कृत्वा छौ नागौ युगपदुपशमयति. तृतीयं तु भागं संख्येयानि खंडानि करोति. तान्यपि पृथकालनेदेनोपशमयंश्चरमखममसंख्येयानि खंमानि करोति. तान्यपि समये समये एकैकमुपशमयन्नंतर्मुहर्तेन सर्वाण्युपशमयति. इह च दर्शनसप्तके उपशांतेऽपूर्वकरणोऽनिवृत्तिबादरो वानिधीयते, न पुनस्तत्र किंचिदुपशमयति. तत ऊर्ध्वम निवृत्तिबादरो यावत् संख्येयखंमानां चरमाख्यखंमनिष्पन्नानि वसंख्येयखंमान्युपशमयन् सूक्ष्मसंपरायः, ततः परमंतर्मुहर्तमुपशांतमोहो नवति. सर्वापि चेयं श्रेणिरारोहतामं. तर्मुहूर्तेन समाप्यते. -अस्याः स्थापना For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy