SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं ताभा.४|| ९१४ ० ० ० ०० ००.० . ० ० ० ००० अत्र शून्यस्थाने अनंतानुबंधिचतुष्टयादयो झेयाः. येषामुपश मस्य प्रारंजो निष्टा च समकालं तत्तवृन्यानि तिर्यक् समतया स्थाप्यंते. अत्र यदि बद्धायुरिमां श्रेणिमारजते. तदा श्रेणेः समाप्तावसमाप्तो वा कालं कृत्वा नियमादनुत्तरसुरेष्वेवोत्पद्यते. जक्तं चबझाऊपमिवन्नो । सेढिगांचा पसंतमोहो वा ॥ कुण कोकालं । सो वच्चश्णुत्तरसुरे य ॥१॥ अबकायुः पुनः श्रेणिं संपूर्णीकृ. त्यांतर्मुहूर्तमुपशांतमोहो भृत्वा कुतश्चिन्निमित्ताऽदितकषायःप्रतिपतन्नियमाद्यथारूढस्तथा श्रेणेः पश्चान्मुखं निवर्तते. उक्तं च-अ. निबझाउ होन । पसंतमोहो मुहुत्तमित्तं तु ॥ उइयकसा निय. मा । निवत्तए सेढिपमिलोमं ॥ १॥ अथ गाथार्थ उच्यते-इत्यु. क्तस्वरूपस्य एकादशस्य गुण स्थानस्य शीर्षमयविनागमपि समारूढो यदि कषायैः पात्यते, पुनर्मिथ्यात्वमपि नीयते साधुः. ततो || ० ० ० ० ० For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy