________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं
ताभा.४||
९१४
० ० ० ०० ००.० . ० ० ०
०००
अत्र शून्यस्थाने अनंतानुबंधिचतुष्टयादयो झेयाः. येषामुपश मस्य प्रारंजो निष्टा च समकालं तत्तवृन्यानि तिर्यक् समतया स्थाप्यंते. अत्र यदि बद्धायुरिमां श्रेणिमारजते. तदा श्रेणेः समाप्तावसमाप्तो वा कालं कृत्वा नियमादनुत्तरसुरेष्वेवोत्पद्यते. जक्तं चबझाऊपमिवन्नो । सेढिगांचा पसंतमोहो वा ॥ कुण कोकालं । सो वच्चश्णुत्तरसुरे य ॥१॥ अबकायुः पुनः श्रेणिं संपूर्णीकृ. त्यांतर्मुहूर्तमुपशांतमोहो भृत्वा कुतश्चिन्निमित्ताऽदितकषायःप्रतिपतन्नियमाद्यथारूढस्तथा श्रेणेः पश्चान्मुखं निवर्तते. उक्तं च-अ. निबझाउ होन । पसंतमोहो मुहुत्तमित्तं तु ॥ उइयकसा निय. मा । निवत्तए सेढिपमिलोमं ॥ १॥ अथ गाथार्थ उच्यते-इत्यु. क्तस्वरूपस्य एकादशस्य गुण स्थानस्य शीर्षमयविनागमपि समारूढो यदि कषायैः पात्यते, पुनर्मिथ्यात्वमपि नीयते साधुः. ततो ||
० ० ० ० ०
For Private and Personal Use Only