________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चि.|| जण कस्तेषां सर्वानर्थमूलानां कषायाणां विभंजो विश्वासः? सर्वथा नैषां विश्वसितव्यमिताभा.४ त्यर्थः. नक्तंच-ज उवसंतकसा। लहइ अणंतं पुणोवि पमिवायं ॥ न हु ने बीससियत्वं ।
थोवेवि कसायसेसंमि ॥१॥५०॥ एतत्कषायाणां दौरात्म्यमजानानास्तान निगृह्य ये धर्मार्थ क्किश्यति ते जमा एवेत्याह
॥ मूलम् ॥-ककिरियाहिं देहं । दमंति किं ते जमा निरपराहं ॥ मूलं सबऽहाणं । जेहिं कसाया न निग्गहिया ॥५१॥ व्याख्या-स्पष्टा, न वरं कष्ट क्रियानिस्तपोवनवासकायोत्सर्गादिनिनिरपराधमिति देहस्याचे तनत्वात् ॥५१॥ अत एव
॥ मूलम् ॥-तत्तमिणं सारमिणं । ज्वालसंगी एस नावत्थो॥ जं भवजवणसहाया । इमे कसाया चांति ॥५॥ व्याख्या-मोक्षमार्गप्रकाशिकाया छादश्यांग्या श्दं तत्त्वं रहस्यं, इदं सारं दध्न श्व नवनीतं. एष च नावार्थस्तात्पर्यार्थः. यन्नवन्त्रमणसहाया श्मे प्रागुक्तस्व. रूपाः कषायास्त्यज्यंते. एभिस्त्यक्तैनवज्रमणमपि त्यक्तमेव, निःसहायत्वात्. ॥५२॥ एवं सामान्यतः कषायनिग्रहमुपदिश्याथ पृथक् पृथक् तन्निग्रहाय विशेषोपदेशमाह
For Private and Personal Use Only