________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं
ताभा.४ ९१६
॥ मूलम् ॥-एसु दुहनहरंगे । मित्तिमहावलिमलणमायंगे ॥ सुविवेयदिसामोहे । र. जिजा कहसु कह कोहे ॥५३॥ व्याख्या-एषु कषायेषु वैरव्यसनविग्रहादिषुःखान्येव नानारूपत्वान्नाव्यानि, तेषामजिनयनाय रंगे रंगभूमौ, मैत्री सौहार्द सैव चिरप्ररूढत्वान्महावली, तस्या मर्दनाय मत्तमातंगे समदहस्तिनि, सुविवेकस्य प्रतिपदं स्खलनाय दिग्मोहे कथय कथमेवं विधे क्रोधे रज्यते, नैव रज्यत इत्यर्थः. ॥ ५३॥ श्रथ श्लिष्टविशेषणगर्न को. धस्य वहेरपि वैषम्यमाह
॥ मूलम् ॥-कहाई पवळंतो । पजल जलंमि न हु जल नेहे ॥ दिप्पंतो देश त. मं । कोहहुयासो इह अपुवो ॥५४॥ व्याख्या-इह अपूर्व इतरामियो विलक्षणः क्रोध एव हुताशः क्रोधहुताशो वर्तते, तद्यथा--क्रोधः कष्टानि खशिरउरःकुट्टनादीनि वर्धयन् जडे मंदबुद्धौ जने प्रकर्षेण वसति, न पुनवलति स्नेहेऽन्योन्यप्रीतिबंधात्मके, दीप्यमानो ज्वलन् सन् तमः पापं ददाति. अन्यो हि हुताशः काष्टानि जस्मीकुर्वन् जलेंनसि न ज्वलति. ज्वलति च स्नेहे तैलादौ दीप्यमानः सन् तमोंधकारं नाशयतीति क्रोधहता- ||
For Private and Personal Use Only