________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ताभा.४
स चिं|| शस्य युक्तमपूर्वत्वं. ॥५४॥ यत एवं ततः साधुनिर्यकर्तव्यं तदाह
॥ मूलम् ॥-मा रुसह रोसिले । मा वसह परंमि अहिसवंतंमि॥ मा पहरह पहरंते। उवसमसारं खु साममं ॥ ५५ ॥ व्याख्या-स्पष्टा, अथ मानस्वरूपमाह
॥ मूलम् ॥-नासियगुरूवएसं। विजा अहलत्तकारणमसेसं ॥ कुग्गहगययालाणं । को सेव सुबळ माणं ॥५६॥ व्याख्या-नाशिता पूरीकृता गुरुपदेशा येन तं तथा, न हि मानेन गजनिमीलिकां दधतां गुरवो हितोपदेशं ददतीति लावः. तथा अशेषं पूर्ण वियानां प्रज्ञप्त्यादीनां शास्त्राणां वा अफलत्वस्य कारणं. न हि मानवतां विद्याः फलंतीति भावः. कुमहोऽसद्ग्रहः, स एव सबलत्याजजस्तस्य स्थिरीकरणायालानं कः सुव्रतः सेवते माने? ॥५६॥ अथ मानस्य सांदृष्टिकं फलमाह
॥ मूलम् ॥-जेणं माणो पाणो । वसावि निययहिययगणंमि ॥ जुतं नाणागुणा। सुपवित्ता तं न लिप्पंति ॥५७ ॥ व्याख्या-येन केनचिन्मान एव पाणो देशीनाषया चंमालः स्वकीयहृदयस्थाने वासितः, युक्तमुचितं ज्ञानादयो गुणास्तं मानचंडालसंसर्गमलिनं न
For Private and Personal Use Only