SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं. स्पृशंति कथंभूता गुणाः ? सुष्टु श्रतिशयेन पवित्राः, सुपवित्रैर्हि वास्तां चंगालस्तत्संपर्कतामा. ४ कारी पि दूरतस्त्यज्यते इत्यर्थः ॥ ५७ ॥ अथ पारनविकं फलमाह - -- ९१८ ॥ मूलम् ॥ पवरकुलजाश्वलसुय --- तत्ररूवे सरियलाजवाषेसु ॥ जो जेणं इह मच्चइ। मुच्चइ सो परभवे तेणं ॥ ५८ ॥ व्याख्या - प्रवराणि वर्तमानकाल | पेक्षया प्रधानानि कुलादीनि तत्र कुलं पैतृकं उग्रादिकं वा, जातिर्मातृकी विप्रादिका वा, बलं शारीरिकं स्था. म, श्रुतं प्रज्ञोन्मेषजन्मशास्त्राधिगमः, तपो विकृष्टतपश्चरणं; रूपं सुसंस्थानत्वं, ऐश्वर्य गृहादिवं लाजो धनाद्यातिः एतेष्वष्टसु मदस्थानेषु यः कश्चिद्येन मदहेतुना माद्यति - हो हं कुलीनोऽहं बलवान् इत्याद्युत्कर्षं धते स परजवे तेनैव जात्यादिना गुणेन मुच्यते, दीनो जवतीत्यर्थः ॥ ५८ ॥ अथ मायायाः परिहारमाह ॥ मूलम् ॥ - डुब्बुद्धितिमिरराई । विविदुरायारवलित्रणराई ॥ नीसेसदोसमाया । तर दूर माया ॥ एए ॥ व्याख्या - दुर्बुद्धयः परवचनन्यासापहारादिचितात्मिकास्ता विवेकलोचनाछादकत्वात्तिमिराणि तेषां समुल्लासाय रात्रिरिव रात्रिः, विविधडुराचारा For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy