SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं]] सेसं । चिंत रत्तिं दिवं एवं ॥ ४६ ॥ व्याख्या-सुवोधा, नवरं अनया चिंतयाऽपयादमपि ॥ ताभा.४ सेवमानः सालंबनवान्न विराधकः, यदा-काहं अबित्तिं अदुवा अहिस्सं । तवोवहाणे नु य उजामिस्सं ॥ गणं च नीई वहुस्प्तारविस्सं । सालंबसेवी समुवे मुकं ॥ १॥ ४६॥ इ. त्युक्तं सप्रपंचं साधूनां दिनकृत्यं, अथ फलं वक्तव्यं, तच द्विधा, जघन्यत उत्कृष्टतश्च. तत्र उत्कृष्टतोऽपि विधा, अकर्मणां सकर्मणां च. तत्र सापेक्ष्यं प्रथममुत्कृष्टफलमाह ॥ मूलम् ॥-श्य विहरंतो साहू । बारूढो खवगसेदिनिस्सेणिं ॥ धूयकम्मा तमि भवे । लहेश लोअग्गिमं गणं ॥४७॥ व्याख्या-अत्र दपक श्रेणियथा जबति तथा दर्यतेइह पकश्रेणिप्रतिपत्ता उत्तमसंहननोऽविरतप्रमत्ताप्रमत्तानामन्यतमो विशुष्परिणामो वि. ज्ञेयः, तत्र पूर्वधरोऽप्रमत्तः शुक्लध्यानोपगतोऽप्येतां प्रतिपद्यते, शेषास्त्वविरतादयो धर्मध्या. निन एव, क्षपणक्रमश्चायं, तद्यथा-प्रथममंतर्मुहूर्तेनानंतानुबंधिनश्चतुरोऽपि क्रोधादीन् यु. गपत् रूपयति, तदनंतनागं च मिथ्यात्वे प्रक्षिपति, ततो मिथ्यात्वं सहैव तदंशेन पयति, यथा पदारुणो दावानलोऽर्धदग्धंधन एवैधनांतरमासायोजयमपि निर्ददति, एवमसाव। For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy