________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपचि दीक्षायाः ११. बहुजनस्य संमुदिता प्रमोदहेतुर्या सा जंबूस्वामिन - १५. परेणाख्यातं ताभा.४
धर्म श्रुत्वा या सा आख्याता प्रनवस्येव १३. प्राग्नवकृतेन. संगरेण संकेतेन या गृह्यते सा संगरा, इषुकाराध्ययनोक्तपुरोहितपुत्रयोरिव १४. संदिग्धेऽर्थे जिनादिना व्याकृते या सा वैयाकरणी गौतमस्येव १५, स्वयंबुझा प्रतीता तीर्थकृतामिव १६. ॥ २५ ॥ ननु एवं अनेकगुणरत्नरत्नाकराणां परममुनीनां कियंतो गुणाः संख्यायंते? तत उपसंहरन्नाह
॥ मूलम् ॥-एवं गुणवुडीए । एगुत्तरिया ताव नेयवा ॥ अहारसहससिलांग-संग या जा मुणी हुंति ॥ २६ ॥ व्याख्या-उत्तानार्था, तदेवं व्याख्यातं श्रवणगुणछारं, अ. थाहोरात्रकृतं बिजणिषुराह ॥ २६ ॥
॥ मूलम् ॥-साहू निसाइचरिमे । जामे वेरत्तियं गहियकालं ॥ सज्जायं कुण तहा । असंजया जह न जग्गंति ॥ २७ ॥ व्याख्या-साधुर्निशायाश्चरमे यामे चतुर्थाशलक्षणे | विगता रात्रिविरात्रिस्तस्यां नवं वैरात्रिकं कालं गृहीत्वा मंदस्वरेण तथा स्वाध्यायं सूत्रार्थ|| परिवर्तनादिरूपं करोति, यथाऽसंयता गृहगोधादयो महिषादयो वा न जाग्रति. एतेन सं.
For Private and Personal Use Only