________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चि तथा दीदां षोमशधा पोमशप्रकारां जल्पंति, तद्यथा-छंदा रोसा परिजुला । सुविः || ताभा.४/ णा य पमिस्सुया ॥ सारणिया रोगिणिया । अणाढिया देवसन्नत्ति ॥ १ ॥ वत्थाणुवंधिया
जणिय-कमिया बहुजणस्स समुआ॥ अकाया संगारा । वेयाकरणी सयंबुद्धा ॥२॥ तत्र बंदात् स्वकीयादभिप्रायानोविंदवाचकस्येव परकीयाछा जातृवशनवदत्तस्येव या दीक्षा सा छंदा १. मात्रादितिरस्कारजाताझोषानिवजूतेरिव या सा रोषा २. परिघुनादारिद्यात् काष्टहारकस्येव या सा परियूना ३. स्वप्नात्पुष्पचूलाया श्व या सा स्वप्ना ४. प्रतिश्रुतात्प्रतिज्ञाताद्या सा प्रतिश्रुता, शालिनद्रनगिनींप्रति कृतप्रतिज्ञस्येव ५. स्मरणाद्या सा स्मारणिका, श्रीमतिस्मारितजन्मांतराण प्रतिबुद्ध्यादिनूपानामिव ६. रोगं आलंबनं विद्यते यस्यां सा रोगिणी सनत्कुमारस्येव ७. स्वजनायेरनाहतस्य या सा अनाहता, नंदिषेणस्येव ७. दे. वसंझर्देवप्रतिबोधनाद्या सा देवसंज्ञप्तितार्यस्येव ए. वत्सः पुत्रोऽनुबंधो यस्यां सा वत्सा.
नुवंधिका वज्रस्वामिमातुरिव, उपलक्षणत्वात् पित्रायनुवंधिकापि मनकादेरिव १०. कन्यया || जनितस्य या सा जनितकन्यका के शिकुमारस्येव, उपलक्षणमिदं अन्येषामपि गर्हितजन्मनां ।
For Private and Personal Use Only