________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं-|| यं गुरुनिरपेक्षतया बुझाः संतो ये सिझास्ते स्वयंवुद्धसिद्धाः १३, प्रतीत्यैकं कंचिद्वृषनालाभा.४ दिकं बोधकारणं ये बुझास्ते प्रत्येकबुझाः, तथा च ये सिध्धास्ते प्रत्येकबुद्धसिद्धाः १४. स्व.
यंबुद्धानां प्रत्येकबुद्धानां च बोध्युपधिश्रुतलिंगकृतो नेदः, तथाहि-स्वयंबुझानां वाझनिमित्तं विनापि वोधिनवति, प्रत्येकबुद्धानां तु तदपेद एव. जयधिः स्वयंबुद्धानां मात्रकचो. लपट्टवर्जः पात्रादिद्वादशविधः. प्रत्येकबुझानां जघन्येन रजोहरणमुखपोतिकारूपो द्विविधः, उत्कृष्टतस्तु चोलपट्टमात्रककल्पत्रिकवजों नवविध इति. स्वयंबुझानां पूर्वाधीतं श्रुतं स्याहा न वा, प्रत्येकबुझानां पुनस्त न्नियमानवत्येव, जघन्येनैकादशांगानि, उत्कृष्टतो छादशपूर्वा. णीति, स्वयंबुझानां यदि पूर्वाधीतं श्रुतं नास्ति, तदा नियमादगुरुसमीपे लिंगं प्रपद्यते, ग. छे च विहरंति. अथ श्रुतं नवति तदा देवता लिंगं ददाति गुरुर्वा. यदिवा एका किविहारयोग्यता श्छा चास्ति, तत एकाकिनो विहरंति, अन्यथा गठे एव आसते इति, प्रत्येकबु द्धानां तु लिंगं देवता एव दत्ते, लिंगवर्जिता वा भवंति. यदाह- रुप्पं पत्तेहबुदत्ति", त. था बुध्धैराचार्यादिनिबर्बोधिताः संतो ये सिद्धास्ते बुद्धबोधित सिझाः १५.
For Private and Personal Use Only