SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अचिं|| झाः ७, घ्यादिना अष्टशतांतेन समुदयेन सिहास्तेऽनेकसिझाः ७, तत्स्वरूपप्ररूपकं चेदं ताभा.४ गाथाघ्यं-वत्तीसा अमयाला । सही बावत्तरी य बोधवा ॥ चुलसी उन्नुव । पुरहि यमहत्तरसयं च ॥१॥ अ य सत्त य ठपंच । चेव चत्तारि तिन्नि दो इको ॥ बत्तीसाइ. सु समया। निरंतरं अंतरं उवरिं ॥ २ ॥ एकादयो छात्रिंशदंता एकसमयेन सिध्यंतो निरंतरमष्टावेव समयान् यावत् सिद्ध्यंति, तत ऊर्ध्वमवश्यमंतरं नवतीति. त्रयस्त्रिंशदादयो. ऽष्टचत्वारिंशदंता एकसमयेन सिद्ध्यंतो निरंतरं सप्तैव समयान् यावसिद्ध्यंति, ततोतरं जवत्येव. एकोनपंचाशदादयः पट्यता एकसमयेन सिद्ध्यंतः षट्समयान् यावत् सिद्ध्यंति. ततः परमंतरं नवत्येव. एवं तावद्यावदष्टशतमेकसमयेन सिद्ध्यंतः समयार्ध्वमवश्यमंतरं कुर्वत्येव. तीर्थकराः संतो ये सिझास्ते तीर्थकरसिधाः ए, अतीर्थकर सिद्धाः सामान्यकेवलिनः १०, तीर्थे सति ये सिद्धास्ते तीर्थसिद्धा जंबूस्वाम्यादिवत् ११, तीर्थोलेदे तीर्थानावे ये सिकास्तेऽतीर्थ सिझाःश्रूयते य सुविध्यादिजिनानां सप्तस्वंतरेषु तीर्थोजेदे केचिजातिस्मरणादिना प्राप्तरत्नत्रयाः सिद्ध्यतिस्म, तीर्थानावे च सिझा मरुदेव्यादयः १५, तथा स्व. || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy