________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तामा.४
उपचि-| पर्याप्तयश्चाहारशरीरोंडियानपाननाषामनोनेदात् पोहा, एतासु एकेंद्रियाणामायाश्चतस्रः, |
हित्रिचतुरिंद्रिया संझिनां पंच, संज्ञिनां च षट्. तत्र ये स्वोचिताः पर्याप्तीः समर्थ नियंते, ते पर्याप्ताः, ये पुनर्यथोक्ताः पर्यातीर समाप्य म्रियते तेऽपर्याप्ताः, यद्यप्यपर्याप्ता अप्यायेन पर्याप्तित्रयेण पर्याप्ता एव नियंते. तथापि स्वोचितपर्याप्त्यसंपूरणातेऽपर्याप्ता एव व्यपदिश्यते. ___ तथा पंचदशनेदान् सिझान् स्तुवंति- धन्या अमी ये सकल क्लेशकारणं कर्मजालमुध्धृ. त्य नित्यनिरुपमसुखमपवर्ग गता न विक्षिप्यंते संसारसागरवी चिनिरिति. सिद्धन्नेदाश्चामीगिहि परलिंगसिझा। थी नर कीवा य एगणेगाय ॥ तित्थंकर तित्थेयर । सय पञ्च य बुद्धबोहीय ॥१॥ तत्र ग्रहिलिंगसिझा मरुदेवीप्रनृतयः १, परलिंगसिद्धाश्चरकपरिव्राजकादिलिंगसिद्धाः २, यदान्यलिंगिनोऽपि नावसम्यक्त्वोत्पन्नकेवलज्ञानास्तत्कालं सिद्ध्यति तदामी दृष्टव्याः, नो चेयदि दीर्घायुष्कं स्वं जानंति, तदा तेऽपि साधुलिंगमेव नजंतीति. स्वलिंगेन रजोहरणादिना सिद्धाः स्वलिंगसिकाः ३, स्त्रीलिंगेन योषिदाकारेण सिकाः स्त्रीलिंगसिहाः ४, एवं पुरुषलिंगसिकाः ५, नपुंसकलिंगसिधाश्च ६, एकाकिनः संतो ये सिहास्ते एकसिः |
For Private and Personal Use Only