________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२८
उप चिसो हतवान् दंति हनिष्यतीति द्विट्सर्पादेहिंसनं हिंसा किया ३, लक्ष्यार्थ बाएं मुंचतोंवाभा. ४) तरागतस्य पक्ष्यादे हननमकस्मात्क्रिया ४, निरपराधस्याप्यपराधक्रमात्ताननं दृष्टिविपर्यास किया ५, सत्यवचनं मृषाक्रिया ६, अदत्तादान किया प्रतीता ७, मनसा दुःकर्मचिंतनमध्यामक्रिया, जात्यादिमत्तस्यापरहीलनं मानक्रिया ए, स्तोकेऽप्यपराधे प्रचंमदंमकरणं मित्रद्वेषक्रिया १०, मायाक्रिया ११, लोभक्रिया च प्रतीता १२, यथाख्यात चारित्रिणः सूक्ष्म मे. पोन्मेषादिचेष्टाहेतुका सामायिकसातावेदनीयबंधरूपा ऐर्यापथिकी क्रिया चेति १३ ॥ तथा चतुर्दशजीवनेदान् जानंति तन्मूलत्वात्संयमस्य तद्यथा - एकेंद्रिया द्विधा, सूक्ष्मा बादराश्च तत्र सर्वलोकव्यापिनोऽसंक्रांतशस्त्रा अंतर्मुहूर्तायुश्चर्मचकुरविषयाः सूक्ष्माः नियतस्थानस्थाः शस्त्रोपहता जघन्यतोंतर्मुहूर्तमुत्कृष्टतो द्वाविंशतिवर्षसहस्रान् यावजीवनशीलाश्चक्षु
परिणामा बादराः तथा हींद्रियात्रींद्रियाश्चतुरिंद्रियाश्च प्रतीताः पंचेंद्रियास्तु द्विधा, संझिनो निश्च तत्र गर्जजा स्त्रिवेदा मनोलब्धिमंतः संज्ञिनः संमूर्तिमाः केवलक्लीववेदा अमनस्काश्चासंज्ञिनः एते सप्तापि जीवनेदाः पर्याप्तापर्याप्तत्वेन द्विधा जयंतीति चतुर्दश.
For Private and Personal Use Only