SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| गुर्वादूतस्य स्थानस्थस्यैवोत्तरकरणे ५०. गुर्वाजाषितस्य किमिति जणने, जणितव्यं च मस्तके | ताथा.४ न वंदे इति २१. गुरुप्रति शिष्यस्य त्वंकारे . गुरुणा वैयावृत्त्यं कुर्वित्युक्तस्य त्वं किं न क. १०२७ रोषीति जणने २३. गुरुणां पुरो बहोः कर्कशस्य नणने २५. गुरोर्याख्याने शिष्यस्य दुर्मनस्त्वे २५. नंग्यंतरेण गुरावर्थं वदति न स्मरसीति लणने २६. गुरौ कथयत्यहं कथयिष्यामी. ति कथानेदे २७. गुरौ कथयतीयं निनावेलेत्यादिना पर्षनेदे २७. गुरुव्याख्यानानंतरं अनुस्थितायामेव पर्षदि स्वपाटवज्ञापनाय शिष्यस्य विशेषधर्मकथने २ए. गुरुशय्यासंस्तारका. देः पादेन घट्टने ३०. गुरुशय्यासंस्तारकादौ स्थानासनशयनेषु ३१ गुरोरुन्चालननिषदने ३२. समासननिषदने वेति ३३ त्रयस्त्रिंशदाशातनाः ॥ तथा छादशसंख्यं तपोऽनशनादि विद्यते येषां ते द्वादशतपस्विनः, तपोनेदाश्च प्राग निर्जराधिकारे व्याख्याताः ॥ २४ ॥ ॥ मूलम् ॥-तेरस किरियागणे । चयश् चनदस मुणं ति जियनेए ॥ पनरस थुणं ति।। सिके । दिलं जपंति सोलसहा ॥ २५ ॥ व्याख्या-त्रयोदश क्रियाणां कर्मणां स्थानानि त्यति, तद्यथा-सति कायें त्रसादिकं नंतोऽर्थक्रिया १, तदनावे तद्घातोऽनर्थक्रिया २, For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy