________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप वि.|| दारिद्यश्च चारित्रमपि लजते, न पुनः सिध्यति. तथा ज्ञातो दशविधः कात्यादिधर्मो यैस्ते || ताभा. ज्ञातदशधर्माः, तद्यथा-खंती अजव मव । मुत्ती तव संयमे य बोधवे ॥ सच्चं सोयं अ
किं-चणं च वनं च जश्धम्मो ॥१॥ तत्र दांतिमार्दवावमुक्तयः क्रोधमानमायालोजपरिहाररूपाः, तपोऽनशनादिः, संयम बावविरतिः, सत्यं मृषावादविरतिः, शौचं संयमप्रति निरुपलेपता निरतिचारतेत्यर्थः, आकिंचन्यं निःपरिग्रहत्वं, ब्रह्मचर्य चेति. तथा त्रिगु. णैकादशसंख्यास्त्रयस्त्रिंशदित्यर्थः, आशातनाः पुरोगमाद्यास्ताभिरुज्जिताः, तद्यथा-गुरोः पुरतः पार्श्वतः पृष्टतोऽप्यासन्नं गमने स्थाने निषीदने च प्रत्येकं तिस्रस्तिस्रः ए. बहिनूमौ शिष्यस्य गुरोः पूर्वमाचमने १७. गुरोः पूर्व शिष्यस्य श्राझाद्यालपने ११. गुरोः पूर्व शिष्यस्य गमनागमनालोचने १५. भिक्षामन्यस्यालोच्य गुरोरनालोचने १३. निदामन्यस्योपदर्यगुरूणां दर्शने १४. निदायामन्यं प्राग निमंत्र्य गुरोनिमंत्रणे १५. गुरुमनापृच्छ्ययान्यस्मै नैयदाने १६. गुरोर्यत्किंचिदत्वा स्वयं स्निग्धमधुरनदणे १७. रात्रौ कः शेते जागर्ति वेति गुरुणोक्ते जाग्रतोऽपि शिष्यस्य तूष्णी नावे १७. शेषकालेऽपि गुरोाहरतः प्रतिवचनादाने १५. ||
For Private and Personal Use Only