________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपचं वश्यायादि १. पुष्पसूदमं वटपुष्पादि २. प्राणसूदमं कुंवादि ३. उत्तिंगसूक्ष्म कीटिकानग. तामा.४
| रादि ४. पनकसूदभ पंचवर्णफुल्ली ५. वीजसूक्ष्मं शाब्यादि ६. वीजस्य मुखे यलोके तुषक१०२५
णिकेत्युच्यते. हरितसूक्ष्मं किशलयादि . अंमसूदमं कीटिकामादि ७. तथा "अनवनियाणत्ति” न विद्यते नवसंख्यानि निदानानि राज्यादिप्रार्थनारूपाणि येषां तेऽनवनिदानाः, तत्र देवानामदृश्यत्वाद्राज्यस्यैव प्रार्थनं प्रथम, राझोऽपि चिंताचांतत्वेन दुःखित्वादुग्रादित्वप्रार्थनं द्वितीयं, पुरुषाणां बहुव्यापारवत्वात्संग्रामादिदुःखकारित्वाच्च स्त्रीत्वप्रार्थनं तृतीयं, स्त्रीणां नीरुत्वाकनीयत्वाच्च पुरुषप्रार्थनं चतुर्थ, मनुष्याणामशुचयो नोगा इति सुरते देवस्वप्रार्थनं पंचमं, अत्यंतकामलोल्याइहुरतदेवत्वप्रार्थनं षष्ट. एतेषु षट्सु तपसा तत्तन्नावत्वं प्राप्तस्य न जवति बोधिलानः, भोगनिर्विमत्वादरतदेवत्वप्रार्थनं सतम, अस्मिंश्च देव जवानंतरं प्राप्तमानुष्यस्य सम्यक्त्वलानः स्यात्, न पुनर्देशविरतिः. तथा धर्मश्रद्धालुत्वानोगानिर्वि मत्वात् श्रावकत्वप्रार्थनं अष्टमं, अस्मिंश्च देशविरतिर्नवति, न पुनर्यतिधर्मः. तथा कामनोगनिर्विमस्य दारिद्ये सति गृहवासः सुत्यजः स्यादिति दारिद्यप्रार्थनं नवमं. अयं हि प्राप्त.
For Private and Personal Use Only